कुर्वाणः फललिप्सुरेव हि फलं प्राप्नोति यत्कर्मणः ।
कुर्वाणोऽपि हि कर्म तत्फलपरित्यागैकशीलो मुनिः ।।१५२।।
कह्युं छे माटे भोगवुं छुं’, [ तत् किं ते कामचारः अस्ति ] तो शुं तने भोगववानी इच्छा छे? [ ज्ञानं सन् वस ] ज्ञानरूप थईने वस ( – शुद्ध स्वरूपमां निवास कर), [ अपरथा ] नहि तो (अर्थात् जो भोगववानी इच्छा करीश — अज्ञानरूपे परिणमीश तो) [ ध्रुवम् स्वस्य अपराधात् बन्धम् एषि ] तुं चोक्कस पोताना अपराधथी बंधने पामीश.
भावार्थः — ज्ञानीने कर्म तो करवुं ज उचित नथी. जो परद्रव्य जाणीने पण तेने भोगवे तो ए योग्य नथी. परद्रव्यना भोगवनारने तो जगतमां चोर कहेवामां आवे छे, अन्यायी कहेवामां आवे छे. वळी उपभोगथी बंध कह्यो नथी ते तो, ज्ञानी इच्छा विना परनी बळजोरीथी उदयमां आवेलाने भोगवे त्यां तेने बंध कह्यो नथी. जो पोते इच्छाथी भोगवे तो तो पोते अपराधी थयो, त्यां बंध केम न थाय? १५१.
हवे आगळनी गाथानी सूचनारूपे काव्य कहे छेः —
श्लोकार्थः — [ यत् किल कर्म एव कर्तारं स्वफलेन बलात् नो योजयेत् ] कर्म ज तेना कर्ताने पोताना फळ साथे बळजोरीथी जोडतुं नथी (के तुं मारा फळने भोगव), [ फललिप्सुः एव हि कुर्वाणः कर्मणः यत् फलं प्राप्नोति ] *फळनी इच्छावाळो ज कर्म करतो थको कर्मना फळने पामे छे; [ ज्ञानं सन् ] माटे ज्ञानरूपे रहेतो अने [ तद्-अपास्त-रागरचनः ] जेणे कर्म प्रत्ये रागनी रचना दूर करी छे एवो [ मुनिः ] मुनि, [ तत्-फल-परित्याग-एक-शीलः ] कर्मना फळना परित्यागरूप ज जेनो एक स्वभाव छे एवो होवाथी, [ कर्म कुर्वाणः अपि हि ] कर्म करतो छतो पण [ कर्मणा नो बध्यते ] कर्मथी बंधातो नथी.
भावार्थः — कर्म तो कर्ताने जबरदस्तीथी पोताना फळ साथे जोडतुं नथी परंतु जे कर्मने करतो थको तेना फळनी इच्छा करे ते ज तेनुं फळ पामे छे. माटे जे ज्ञानरूपे वर्ते छे अने राग विना कर्म करे छे एवो मुनि कर्मथी बंधातो नथी कारण के तेने कर्मना फळनी इच्छा नथी. १५२.
३४६
* कर्मनुं फळ एटले (१) रंजित परिणाम, अथवा तो (२) सुख ( – रंजित परिणाम) उत्पन्न करनारा आगामी भोगो.