Samaysar-Gujarati (Devanagari transliteration). Gatha: 244-246.

< Previous Page   Next Page >


Page 374 of 642
PDF/HTML Page 405 of 673

 

समयसार
[ भगवानश्रीकुंदकुंद-
उवघादं कुव्वंतस्स तस्स णाणाविहेहिं करणेहिं
णिच्छयदो चिंतेज्ज हु किंपच्चयगो ण रयबंधो ।।२४४।।
जो सो दु णेहभावो तम्हि णरे तेण तस्स रयबंधो
णिच्छयदो विण्णेयं ण कायचेट्ठाहिं सेसाहिं ।।२४५।।
एवं सम्मादिट्ठी वट्टंतो बहुविहेसु जोगेसु
अकरंतो उवओगे रागादी ण लिप्पदि रएण ।।२४६।।
यथा पुनः स चैव नरः स्नेहे सर्वस्मिन्नपनीते सति
रेणुबहुले स्थाने करोति शस्त्रैर्व्यायामम् ।।२४२।।
छिनत्ति भिनत्ति च तथा तालीतलकदलीवंश पिण्डीः
सचित्ताचित्तानां करोति द्रव्याणामुपघातम् ।।२४३।।
उपघातं कुर्वतस्तस्य नानाविधैः करणैः
निश्चयतश्चिन्त्यतां खलु किम्प्रत्ययिको न रजोबन्धः ।।२४४।।
यः स तु स्नेहभावस्तस्मिन्नरे तेन तस्य रजोबन्धः
निश्चयतो विज्ञेयं न कायचेष्टाभिः शेषाभिः ।।२४५।।
एवं सम्यग्द्रष्टिर्वर्तमानो बहुविधेषु योगेषु
अकुर्वन्नुपयोगे रागादीन् न लिप्यते रजसा ।।२४६।।
बहु जातनां करणो वडे उपघात करता तेहने,
निश्चय थकी चिंतन करो, रजबंध नहि शुं कारणे? २४४.
एम जाणवुं निश्चय थकीचीकणाई जे ते नर विषे
रजबंधकारण ते ज छे, नहि कायचेष्टा शेष जे. २४५.
योगो विविधमां वर्ततो ए रीत सम्यग्द्रष्टि जे,
रागादि उपयोगे न करतो रजथी नव लेपाय ते. २४६.

गाथार्थः[यथा पुनः] वळी जेवी रीते[सः च एव नरः] ते ज पुरुष, [सर्वस्मिन् स्नेहे] समस्त तेल आदि स्निग्ध पदार्थने [अपनीते सति] दूर करवामां आवतां, [रेणुबहुले]

३७४