तान्यस्मिन्करणानि सन्तु चिदचिद्वयापादनं चास्तु तत् ।
बन्धं नैव कुतोऽप्युपैत्ययमहो सम्यग्द्रगात्मा ध्रुवम् ।।१६५।।
अभाव होवाथी कर्मबंध थतो नथी. आना समर्थनमां पूर्वे कहेवाई गयुं छे.
श्लोकार्थः — [कर्मततः लोकः सः अस्तु] माटे ते (पूर्वोक्त) बहु कर्मथी (कर्मयोग्य पुद्गलोथी) भरेलो लोक छे ते भले हो, [परिस्पन्दात्मकं कर्म तत् च अस्तु] ते मन-वचन -कायाना चलनस्वरूप कर्म (अर्थात् योग) छे ते पण भले हो, [तानि करणानि अस्मिन् सन्तु] ते (पूर्वोक्त) करणो पण तेने भले हो [च] अने [तत् चिद्-अचिद्-व्यापादनं अस्तु] ते चेतन-अचेतननो घात पण भले हो, परंतु [अहो] अहो! [अयम् सम्यग्द्रग्-आत्मा] आ सम्यग्द्रष्टि आत्मा, [रागादिन् उपयोगभूमिम् अनयन्] रागादिकने उपयोगभूमिमां नहि लावतो थको, [केवलं ज्ञानं भवन्] केवळ (एक) ज्ञानरूपे थतो – परिणमतो थको, [कुतः अपि बन्धम् ध्रुवम् न एव उपैति] कोई पण कारणथी बंधने चोक्कस नथी ज पामतो. (अहो! देखो! आ सम्यग्दर्शननो अद्भुत महिमा छे.)
भावार्थः — अहीं सम्यग्द्रष्टिनुं अद्भुत माहात्म्य कह्युं छे अने लोक, योग, करण, चैतन्य-अचैतन्यनो घात — ए बंधनां कारण नथी एम कह्युं छे. आथी एम न समजवुं के परजीवनी हिंसाथी बंध कह्यो नथी माटे स्वच्छंदी थई हिंसा करवी. अहीं तो एम आशय छे के अबुद्धिपूर्वक कदाचित् परजीवनो घात पण थई जाय तो तेनाथी बंध थतो नथी. परंतु ज्यां बुद्धिपूर्वक जीव मारवाना भाव थशे त्यां तो पोताना उपयोगमां रागादिकनो सद्भाव आवशे अने तेथी त्यां हिंसाथी बंध थशे ज. ज्यां जीवने जिवाडवानो अभिप्राय होय त्यां पण अर्थात् ते अभिप्रायने पण निश्चयनयमां मिथ्यात्व कह्युं छे तो मारवानो अभिप्राय मिथ्यात्व केम न होय? होय ज. माटे कथनने नयविभागथी यथार्थ समजी श्रद्धान करवुं. सर्वथा एकांत मानवुं ते तो मिथ्यात्व छे. १६५.
३७६