Samaysar-Gujarati (Devanagari transliteration). Kalash: 170.

< Previous Page   Next Page >


Page 387 of 642
PDF/HTML Page 418 of 673

 

कहानजैनशास्त्रमाळा ]

बंध अधिकार
३८७
यो म्रियते यश्च दुःखितो जायते कर्मोदयेन स सर्वः
तस्मात्तु मारितस्ते दुःखितश्चेति न खलु मिथ्या ।।२५७।।
यो न म्रियते न च दुःखितः सोऽपि च कर्मोदयेन चैव खलु
तस्मान्न मारितो नो दुःखितश्चेति न खलु मिथ्या ।।२५८।।

यो हि म्रियते जीवति वा, दुःखितो भवति सुखितो भवति वा, स खलु स्वकर्मोदयेनैव, तदभावे तस्य तथा भवितुमशक्यत्वात् ततः मयायं मारितः, अयं जीवितः, अयं दुःखितः कृतः, अयं सुखितः कृतः इति पश्यन् मिथ्याद्रष्टिः

(अनुष्टुभ्)
मिथ्याद्रष्टेः स एवास्य बन्धहेतुर्विपर्ययात्
य एवाध्यवसायोऽयमज्ञानात्माऽस्य द्रश्यते ।।१७०।।

गाथार्थः[यः म्रियते] जे मरे छे [च] अने [यः दुःखितः जायते] जे दुःखी थाय छे [सः सर्वः] ते सौ [कर्मोदयेन] कर्मना उदयथी थाय छे; [तस्मात् तु] तेथी [मारितः च दुःखितः] ‘में मार्यो, में दुःखी कर्यो’ [इति] एवो [ते] तारो अभिप्राय [न खलु मिथ्या] शुं खरेखर मिथ्या नथी?

[च] वळी [यः न म्रियते] जे नथी मरतो [च] अने [न दुःखितः] नथी दुःखी थतो [सः अपि] ते पण [खलु] खरेखर [कर्मोदयेन च एव] कर्मना उदयथी ज थाय छे; [तस्मात्] तेथी [न मारितः च न दुःखितः] ‘में न मार्यो, में न दुःखी कर्यो’ [इति] एवो तारो अभिप्राय [न खलु मिथ्या] शुं खरेखर मिथ्या नथी?

टीकाःजे मरे छे अथवा जीवे छे, दुःखी थाय छे अथवा सुखी थाय छे, ते खरेखर पोताना कर्मना उदयथी ज थाय छे, कारण के पोताना कर्मना उदयना अभावमां तेनुं ते प्रमाणे थवुं (अर्थात् मरवुं, जीववुं, दुःखी थवुं के सुखी थवुं) अशक्य छे. माटे ‘में आने मार्यो, आने जिवाड्यो, आने दुःखी कर्यो, आने सुखी कर्यो’ एवुं देखनार अर्थात् माननार मिथ्याद्रष्टि छे.

भावार्थःकोई कोईनुं मार्युं मरतुं नथी, जिवाड्युं जीवतुं नथी, सुखी-दुःखी कर्युं सुखी -दुःखी थतुं नथी; तेथी जे मारवा, जिवाडवा आदिनो अभिप्राय करे ते तो मिथ्याद्रष्टि ज होय एम निश्चयनुं वचन छे. अहीं व्यवहारनय गौण छे.

हवे आगळना कथननी सूचनारूप श्लोक कहे छेः

श्लोकार्थः[अस्य मिथ्याद्रष्टेः] मिथ्याद्रष्टिने [यः एव अयम् अज्ञानात्मा अध्यवसायः द्रश्यते]