Samaysar-Gujarati (Devanagari transliteration). Gatha: 279.

< Previous Page   Next Page >


Page 412 of 642
PDF/HTML Page 443 of 673

 

समयसार
[ भगवानश्रीकुंदकुंद-
एवं णाणी सुद्धो ण सयं परिणमदि रागमादीहिं
राइज्जदि अण्णेहिं दु सो रागादीहिं दोसेहिं ।।२७९।।
यथा स्फ टिकमणिः शुद्धो न स्वयं परिणमते रागाद्यैः
रज्यतेऽन्यैस्तु स रक्तादिभिर्द्रव्यैः ।।२७८।।
एवं ज्ञानी शुद्धो न स्वयं परिणमते रागाद्यैः
रज्यतेऽन्यैस्तु स रागादिभिर्दोषैः ।।२७९।।

यथा खलु केवलः स्फ टिकोपलः, परिणामस्वभावत्वे सत्यपि, स्वस्य शुद्धस्वभावत्वेन रागादिनिमित्तत्वाभावात् रागादिभिः स्वयं न परिणमते, परद्रव्येणैव स्वयं रागादिभावापन्नतया स्वस्य रागादिनिमित्तभूतेन, शुद्धस्वभावात्प्रच्यवमान एव, रागादिभिः परिणम्यते; तथा केवलः किलात्मा, परिणामस्वभावत्वे सत्यपि, स्वस्य शुद्धस्वभावत्वेन रागादिनिमित्तत्वाभावात् रागादिभिः

त्यम ‘ज्ञानी’ पण छे शुद्ध, रागरूपे स्वयं नहि परिणमे,
पण अन्य जे रागादि दोषो ते वडे रागी बने. २७९.

गाथार्थः[यथा] जेम [स्फ टिकमणिः] स्फटिकमणि [शुद्धः] शुद्ध होवाथी [रागाद्यैः] रागादिरूपे (रताश-आदिरूपे) [स्वयं] पोतानी मेळे [न परिणमते] परिणमतो नथी [तु] परंतु [अन्यैः रक्तादिभिः द्रव्यैः] अन्य रक्त आदि द्रव्यो वडे [सः] ते [रज्यते] रक्त (रातो) आदि कराय छे, [एवं] तेम [ज्ञानी] ज्ञानी अर्थात् आत्मा [शुद्धः] शुद्ध होवाथी [रागाद्यैः] रागादिरूपे [स्वयं] पोतानी मेळे [न परिणमते] परिणमतो नथी [तु] परंतु [अन्यैः रागादिभिः दोषैः] अन्य रागादि दोषो वडे [सः] ते [रज्यते] रागी आदि कराय छे.

टीकाःजेवी रीते खरेखर केवळ (एकलो) स्फटिकमणि, पोते परिणमन- स्वभाववाळो होवा छतां, पोताने शुद्धस्वभावपणाने लीधे रागादिनुं निमित्तपणुं नहि होवाथी (अर्थात् पोते पोताने लालाश-आदिरूप परिणमननुं निमित्त नहि होवाथी) पोतानी मेळे रागादिरूपे परिणमतो नथी, परंतु जे पोतानी मेळे रागादिभावने पामतुं होवाथी स्फटिकमणिने रागादिनुं निमित्त थाय छे एवा परद्रव्य वडे ज, शुद्धस्वभावथी च्युत थतो थको ज, रागादिरूपे परिणमावाय छे; तेवी रीते खरेखर केवळ (एकलो) आत्मा, पोते परिणमनस्वभाववाळो होवा छतां, पोताने शुद्धस्वभावपणाने लीधे रागादिनुं निमित्तपणुं नहि होवाथी (अर्थात् पोते

४१२