Samaysar-Gujarati (Devanagari transliteration). Gatha: 302-303.

< Previous Page   Next Page >


Page 443 of 642
PDF/HTML Page 474 of 673

 

कहानजैनशास्त्रमाळा ]

मोक्ष अधिकार
४४३
जो ण कु णदि अवराहे सो णिस्संको दु जणवदे भमदि
ण वि तस्स बज्झिदुं जे चिंता उप्पज्जदि कयाइ ।।३०२।।
एवम्हि सावराहो बज्झामि अहं तु संकिदो चेदा
जइ पुण णिरावराहो णिस्संकोहं ण बज्झामि ।।३०३।।
स्तेयादीनपराधान् यः करोति स तु शङ्कितो भ्रमति
मा बध्ये केनापि चौर इति जने विचरन् ।।३०१।।
यो न करोत्यपराधान् स निश्शङ्कस्तु जनपदे भ्रमति
नापि तस्य बद्धुं यच्चिन्तोत्पद्यते कदाचित् ।।३०२।।
एवमस्मि सापराधो बध्येऽहं तु शङ्कितश्चेतयिता
यदि पुनर्निरपराधो निश्शङ्कोऽहं न बध्ये ।।३०३।।
यथात्र लोके य एव परद्रव्यग्रहणलक्षणमपराधं करोति तस्यैव बन्धशङ्का सम्भवति, यस्तु
अपराध जे करतो नथी, निःशंक लोक विषे फरे,
‘बंधाउं हुं’ एवी कदी चिंता न थाये तेहने. ३०२.
त्यम आतमा अपराधी ‘हुं बंधाउं’ एम सशंक छे,
ने निरपराधी जीव ‘नहि बंधाउं’ एम निःशंक छे. ३०३.

गाथार्थः[यः] जे पुरुष [स्तेयादीन् अपराधान्] चोरी आदि अपराधो [करोति] करे छे [सः तु] ते ‘[जने विचरन्] लोकमां फरतां [मा] रखे [केन अपि] मने कोई [चौरः इति] चोर जाणीने [बध्ये] बांधशेपकडशे’ एम [शङ्कितः भ्रमति] शंकित फरे छे; [यः] जे पुरुष [अपराधान्] अपराध [न करोति] करतो नथी [सः तु] ते [जनपदे] लोकमां [निश्शङ्कः भ्रमति] निःशंक फरे छे, [यद्] कारण के [तस्य] तेने [बद्धुं चिन्ता] बंधावानी चिंता [कदाचित् अपि] कदापि [न उत्पद्यते] ऊपजती नथी. [एवम्] एवी रीते [चेतयिता] अपराधी आत्मा ‘[सापराधः अस्मि] हुं अपराधी छुं [बध्ये तु अहम्] तेथी हुं बंधाईश’ एम [शङ्कितः] शंकित होय छे, [यदि पुनः] अने जो [निरपराधः] निरपराधी (आत्मा) होय तो ‘[अहं न बध्ये] हुं नहि बंधाउं’ एम [निश्शङ्कः] निःशंक होय छे.

टीकाःजेम आ जगतमां जे पुरुष, परद्रव्यनुं ग्रहण जेनुं लक्षण छे एवो अपराध करे छे तेने ज बंधनी शंका थाय छे अने जे अपराध करतो नथी तेने बंधनी शंका थती