न करिष्यामि, न कारयिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, मनसा च वाचा च कायेन चेति १ । न करिष्यामि, न कारयिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, मनसा च वाचा चेति २ । न करिष्यामि, न कारयिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, मनसा च कायेन चेति ३ । न करिष्यामि, न कारयिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, वाचा च कायेन चेति ४ । न करिष्यामि, न कारयिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, मनसा चेति ५ । न करिष्यामि, न कारयिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, वाचा चेति ६ । न करिष्यामि, न कारयिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, कायेन चेति ७ । न करिष्यामि, न कारयिष्यामि, मनसा च वाचा च कायेन चेति ८ । न करिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, मनसा च वाचा च कायेन चेति ९ । न कारयिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, मनसा च वाचा च कायेन चेति १० । न करिष्यामि, न कारयिष्यामि, मनसा च वाचा चेति ११ । न करिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, मनसा च वाचा चेति १२ । न कारयिष्यामि, न कुर्वन्तमप्यन्यं
हुं (भविष्यमां कर्म) करीश नहि, करावीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, मनथी, वचनथी तथा कायाथी. १.
हुं (भविष्यमां कर्म) करीश नहि, करावीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, मनथी तथा वचनथी. २. हुं करीश नहि, करावीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, मनथी तथा कायाथी. ३. हुं करीश नहि, करावीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, वचनथी तथा कायाथी. ४.
हुं करीश नहि, करावीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, मनथी. ५. हुं करीश नहि, करावीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, वचनथी. ६. हुं करीश नहि, करावीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, कायाथी. ७.
हुं करीश नहि, करावीश नहि, मनथी, वचनथी तथा कायाथी. ८. हुं करीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, मनथी, वचनथी तथा कायाथी. ९. हुं करावीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, मनथी, वचनथी तथा कायाथी. १०.
हुं करीश नहि, करावीश नहि, मनथी तथा वचनथी. ११. हुं करीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, मनथी तथा वचनथी. १२. हुं करावीश नहि, अन्य
५४८