कहानजैनशास्त्रमाळा ]
समनुज्ञास्यामि, मनसा च वाचा चेति १३ । न करिष्यामि, न कारयिष्यामि,
मनसा च कायेन चेति १४ । न करिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, मनसा
च कायेन चेति १५ । न कारयिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, मनसा चग
कायेन चेति १६ । न करिष्यामि, न कारयिष्यामि, वाचा च कायेन चेति १७ ।
न करिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, वाचा च कायेन चेति १८ ।
न कारयिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, वाचा च कायेन चेति १९ ।
न करिष्यामि, न कारयिष्यामि, मनसा चेति २० । न करिष्यामि, न कुर्वन्तमप्यन्यं
समनुज्ञास्यामि, मनसा चेति २१ । न कारयिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि,
मनसा चेति २२ । न करिष्यामि, न कारयिष्यामि, वाचा चेति २३ । न करिष्यामि,
न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, वाचा चेति २४ । न कारयिष्यामि, न
कुर्वन्तमप्यन्यं समनुज्ञास्यामि, वाचा चेति २५ । न करिष्यामि, न कारयिष्यामि, कायेन
चेति २६ । न करिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, कायेन चेति २७ ।
न कारयिष्यामि, न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, कायेन चेति २८ । न करिष्यामि,
करतो होय तेने अनुमोदीश नहि, मनथी तथा वचनथी. १३. हुं करीश नहि, करावीश नहि, मनथी तथा कायाथी. १४. हुं करीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, मनथी तथा कायाथी. १५. हुं करावीश नहि, अन्य करतो होय तेने अनुमोदीश नही, मनथी तथा कायाथी. १६. हुं करीश नहि, करावीश नहि, वचनथी तथा कायाथी. १७. हुं करीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, वचनथी तथा कायाथी. १८. हुं करावीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, वचनथी तथा कायाथी. १९.
हुं करीश नहि, करावीश नहि, मनथी. २०. हुं करीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, मनथी. २१. हुं करावीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, मनथी. २२. हुं करीश नहि, करावीश नहि, वचनथी. २३. हुं करीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, वचनथी. २४. हुं करावीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, वचनथी. २५. हुं करीश नहि, करावीश नहि, कायाथी. २६. हुं करीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, कायाथी. २७. हुं करावीश नहि, अन्य करतो होय तेने अनुमोदीश नहि, कायाथी. २८.