मनसा च वाचा च कायेन चेति २९ । न कारयिष्यामि, मनसा च वाचा च कायेन चेति ३० । न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, मनसा च वाचा च कायेन चेति ३१ । न करिष्यामि, मनसा च वाचा चेति ३२ । न कारयिष्यामि, मनसा च वाचा चेति ३३ । न कुर्वन्तमप्यन्यं समनुज्ञास्यामि मनसा च वाचा चेति ३४ । न करिष्यामि, मनसा च कायेन चेति ३५ । न कारयिष्यामि, मनसा च कायेन चेति ३६ । न कुर्वन्तमप्यन्यं समनुज्ञास्यामि मनसा च कायेन चेति ३७ । न करिष्यामि, वाचा च कायेन चेति ३८ । न कारयिष्यामि वाचा च कायेन चेति ३९ । न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, वाचा च कायेन चेति ४० । न करिष्यामि मनसा चेति ४१ । न कारयिष्यामि, मनसा चेति ४२ । न कुर्वन्तमप्यन्यं समनुज्ञास्यामि मनसा चेति ४३ । न करिष्यामि, वाचा चेति ४४ । न कारयिष्यामि वाचा चेति ४५ । न कुर्वन्तमप्यन्यं समनुज्ञास्यामि वाचा चेति ४६ । न करिष्यामि कायेन चेति ४७ । न कारयिष्यामि कायेन चेति ४८ । न कुर्वन्तमप्यन्यं समनुज्ञास्यामि कायेन चेति ४९ ।
हुं करीश नहि मनथी, वचनथी तथा कायाथी. २९. हुं करावीश नहि मनथी, वचनथी तथा कायाथी. ३०. हुं अन्य करतो होय तेने अनुमोदीश नहि मनथी, वचनथी तथा कायाथी. ३१.
हुं करीश नहि मनथी तथा वचनथी. ३२. हुं करावीश नहि मनथी तथा वचनथी. ३३. हुं अन्य करतो होय तेने अनुमोदीश नहि मनथी तथा वचनथी. ३४. हुं करीश नहि मनथी तथा कायाथी. ३५. हुं करावीश नहि मनथी तथा कायाथी. ३६. हुं अन्य करतो होय तेने अनुमोदीश नहि मनथी तथा कायाथी. ३७. हुं करीश नहि वचनथी तथा कायाथी. ३८. हुं करावीश नहि वचनथी तथा कायाथी. ३९. हुं अन्य करतो होय तेने अनुमोदीश नहि वचनथी तथा कायाथी. ४०.
हुं करीश नहि मनथी. ४१. हुं करावीश नहि मनथी. ४२. हुं अन्य करतो होय तेने अनुमोदीश नहि मनथी. ४३. हुं करीश नहि वचनथी. ४४. हुं करावीश नहि वचनथी. ४५. हुं अन्य करतो होय तेने अनुमोदीश नहि वचनथी. ४६. हुं करीश नहि कायाथी. ४७. हुं करावीश नहि कायाथी. ४८. हुं अन्य करतो होय तेने अनुमोदीश नहि कायाथी. ४९. (आ रीते, प्रतिक्रमणना जेवा ज प्रत्याख्यानमां पण ४९ भंग कह्या.)
हवे आ अर्थनुं कळशरूप काव्य कहे छेः —
५५०