Samaysar-Gujarati (simplified iso15919 transliteration). Gatha: 139-140.

< Previous Page   Next Page >


Page 213 of 642
PDF/HTML Page 244 of 673

 

kahānajainashāstramāḷā ]    

kartākarma adhikār    
213    

भवतीति वितर्कः, तदा पुद्गलद्रव्यजीवयोः सहभूतहरिद्रासुधयोरिव द्वयोरपि कर्मपरिणामापत्तिः अथ चैकस्यैव पुद्गलद्रव्यस्य भवति कर्मत्वपरिणामः, ततो रागादिजीवाज्ञानपरिणामाद्धेतोः पृथग्भूत एव पुद्गलकर्मणः परिणामः

पुद्गलद्रव्यात्पृथग्भूत एव जीवस्य परिणामः
जीवस्स दु कम्मेण य सह परिणामा हु होंति रागादी
एवं जीवो कम्मं च दो वि रागादिमावण्णा ।।१३९।।
एक्कस्स दु परिणामो जायदि जीवस्स रागमादीहिं
ता कम्मोदयहेदूहिं विणा जीवस्स परिणामो ।।१४०।।
जीवस्य तु कर्मणा च सह परिणामाः खलु भवन्ति रागादयः
एवं जीवः कर्म च द्वे अपि रागादित्वमापन्ने ।।१३९।।

vitarka karavāmān āve to, jem bheḷān thayelān haḷadar ane phaṭakaḍī bannene lāl raṅgarūp pariṇām thāy chhe tem, pudgaladravya ane jīv bannene karmarūp pariṇām āvī paḍe. parantu pudgaladravyane ekane ja karmapaṇārūp pariṇām to thāy chhe; tethī jīvanun rāgādi-agnānapariṇām ke je karmanun nimitta chhe tenāthī judun ja pudgalakarmanun pariṇām chhe.

bhāvārthaḥjo pudgaladravya ane jīv bheḷān thaīne karmarūpe pariṇame chhe em mānavāmān āve to bannene karmarūp pariṇām ṭhare. parantu jīv to jaḍ karmarūpe kadī pariṇamī shakato nathī; tethī jīvanun agnānapariṇām ke je karmane nimitta chhe tenāthī judun ja pudgaladravyanun karmapariṇām chhe.

pudgaladravyathī judun ja jīvanun pariṇām chhe em have pratipādan kare chheḥ

jīvanā, karam bheḷā ja, jo pariṇām rāgādik bane,
to karma ne jīv ubhay paṇ rāgādipaṇun pāme are! 139.
paṇ pariṇaman rāgādirūp to thāy chhe jīv ekane,
tethī ja karmodayanimittathī alag jīvapariṇām chhe. 140.

gāthārthaḥ[ जीवस्य तु ] jo jīvane [ कर्मणा च सह ] karmanī sāthe ja [ रागादयः परिणामाः ] rāgādi pariṇāmo [ खलु भवन्ति ] thāy chhe (arthāt banne bheḷān thaīne rāgādirūpe