एवमिदं भेदविज्ञानं यदा ज्ञानस्य वैपरीत्यकणिकामप्यनासादयदविचलितमवतिष्ठते, तदा शुद्धोपयोगमयात्मत्वेन ज्ञानं ज्ञानमेव केवलं सन्न किञ्चनापि रागद्वेषमोहरूपं भावमारचयति । ततो भेदविज्ञानाच्छुद्धात्मोपलम्भः प्रभवति । शुद्धात्मोपलम्भात् रागद्वेषमोहाभावलक्षणः संवरः प्रभवति ।
कथं भेदविज्ञानादेव शुद्धात्मोपलम्भ इति चेत् —
svād āve chhe arthāt anubhav thāy chhe. jyāre āvun bhedagnān thāy tyāre ātmā ānandit thāy chhe kāraṇ ke tene jaṇāy chhe ke ‘‘pote sadā gnānasvarūp ja rahyo chhe, rāgādirūp kadī thayo nathī’’. māṭe āchāryamahārāje kahyun chhe ke ‘‘he satpuruṣho! have tame mudit thāo’’. 126.
ṭīkāḥ — ā rīte ā bhedavignān jyāre gnānane aṇumātra paṇ (rāgādivikārarūp) viparītatā nahi pamāḍatun thakun avichaḷapaṇe rahe chhe, tyāre shuddha-upayogamayātmakapaṇā vaḍe gnān kevaḷ gnānarūp ja rahetun thakun jarā paṇ rāgadveṣhamoharūp bhāvane karatun nathī; tethī (em siddha thayun ke) bhedavignānathī shuddha ātmānī upalabdhi (anubhav) thāy chhe ane shuddha ātmānī upalabdhithī rāgadveṣhamohano (arthāt āsravabhāvano) abhāv jenun lakṣhaṇ chhe evo samvar thāy chhe.
have pūchhe chhe ke bhedavignānathī ja shuddha ātmānī upalabdhi (anubhav) kaī rīte thāy chhe? tenā uttararūp gāthā kahe chheḥ —
gāthārthaḥ — [ यथा ] jem [ कनकम् ] suvarṇa [ अग्नितप्तम् अपि ] agnithī tapta thayun thakun
290