Samaysar-Hindi (iso15919 transliteration). Kalash: 244-261 ; Gatha: 415 ; End; Parishistam; 14 bhangs of anekant quote; 1,2,3,4,5,6,7,8,9,10,11,12,13,14.

< Previous Page   Next Page >


Combined PDF/HTML Page 32 of 34

 

Page 588 of 642
PDF/HTML Page 621 of 675
single page version

cetayante, te ev samayasāraṁ cetayante .
(mālinī)
alamalamatijalpairdurvikalpairanalpai-
rayamih paramārthaścetyatāṁ nityamekaḥ
.
svarasavisarapūrṇajñānavisphū rtimātrā-
nna khalu samayasārāduttaraṁ kiṁcidasti
..244..
(anuṣṭubh)
idamekaṁ jagaccakṣurakṣayaṁ yāti pūrṇatām .
vijñānaghanamānandamayamadhyakṣatāṁ nayat ..245..
haiṁ, ve hī samayasārakā anubhav karate haiṁ.
bhāvārtha :vyavahāranayakā viṣay to bhedarūp aśuddhadravya hai, isaliye vah paramārtha nahīṁ
hai; niścayanayakā viṣay abhedarūp śuddhadravya hai, isaliye vahī paramārtha hai. isaliye, jo vyavahārako
hī niścay mānakar pravartan karate haiṁ ve samayasārakā anubhav nahīṁ karate; jo paramārthako paramārtha
mānakar pravartan karate haiṁ ve hī samayasārakā anubhav karate haiṁ (isaliye ve hī mokṣako prāpta karate
haiṁ)
..414..
‘adhik kathanase kyā, ek paramārthakā hī anubhavan karo’is arthakā kāvya kahate
haiṁ :
ślokārtha :[atijalpaiḥ analpaiḥ durvikalpaiḥ alam alam ] bahut kathanase aur bahut
durvikalpoṁse bas hoo, bas hoo; [ih ] yahān̐ mātra itanā hī kahanā hai ki [ayam paramārthaḥ
ekaḥ nityam cetyatām ]
is ekamātra paramārthakā hī nirantar anubhav karo; [svaras-visar-pūrṇa-
jñān-visphū rti-mātrāt samayasārāt uttaraṁ khalu kiñcit na asti ]
kyoṁki nijarasake prasārase pūrṇa
jo jñān usake sphu rāyamān honemātra jo samayasār (
paramātmā) usase ucca vāstavameṁ dūsarā kuch
bhī nahīṁ hai (samayasārake atirikta dūsarā kuch bhī sārabhūt nahīṁ hai).
bhāvārtha :pūrṇajñānasvarūp ātmākā anubhav karanā cāhie; isake atirikta vāstavameṁ
dūsarā kuch bhī sārabhūt nahīṁ hai.244.
ab, antim gāthāmeṁ yah samayasār granthake abhyās ityādikā phal kahakar
ācāryabhagavān is granthako pūrṇa karate haiṁ; usakā sūcak ślok pahale kahā jā rahā hai :
ślokārtha :[ānandamayam vijñānaghanam adhyakṣatām nayat ] ānandamay vijñānaghanako

Page 589 of 642
PDF/HTML Page 622 of 675
single page version

jo samayapāhuḍamiṇaṁ paḍhidūṇaṁ atthataccado ṇāduṁ .
atthe ṭhāhī cedā so hohī uttamaṁ sokkhaṁ ..415..
yaḥ samayaprābhr̥tamidaṁ paṭhitvā arthatattvato jñātvā .
arthe sthāsyati cetayitā sa bhaviṣyatyuttamaṁ saukhyam ..415..
yaḥ khalu samayasārabhūtasya bhagavataḥ paramātmano‘sya viśvaprakāśakatven viśva-
samayasya pratipādanāt svayaṁ śabdabrahmāyamāṇaṁ śāstramidamadhītya, viśvaprakāśanasamartha-
paramārthabhūtacitprakāśarūpamātmānaṁ niścinvan arthatastattvataśca paricchidya, asyaivārthabhūte bhagavati
ekasmin pūrṇavijñānaghane paramabrahmaṇi sarvārambheṇ sthāsyati cetayitā, sa sākṣāttatkṣaṇ-
(śuddha paramātmāko, samayasārako) pratyakṣa karatā huā, [idam ekam akṣayaṁ jagat-cakṣuḥ ] yah
ek (advitīy) akṣay jagat-cakṣu (samayaprābhr̥t) [pūrṇatām yāti ] pūrṇatāko prāpta hotā hai.
bhāvārtha :yah samayaprābhūt grantha vacanarūpase tathā jñānarūpasedonoṁ prakārase jagatako
akṣay (arthāt jisakā vināś na ho aise) advitīy netra samān haiṁ, kyoṁki jaise netra ghaṭapaṭādiko
pratyakṣa dikhalātā hai, usīprakār samayaprābhr̥t ātmāke śuddha svarūpako pratyakṣa anubhavagocar
dikhalātā hai
.245.
ab, bhagavān kundakundācāryadev is granthako pūrṇa karate haiṁ, isaliye usakī mahimākeṁ
rūpameṁ usake abhyās ityādikā phal is gāthāmeṁ kahate haiṁ :
yah samayaprābhr̥t paṭhan karake, jān artha ru tattvase.
ṭhahare arathameṁ jīv jo, vah saukhya uttam pariṇame..415..
gāthārtha :[yaḥ cetayitā ] jo ātmā (bhavya jīv) [idaṁ samayaprābhr̥tam paṭhitvā ]
is samayaprābhr̥tako parḥakar, [arthatattvataḥ jñātvā ] artha aur tattvase jānakar, [arthe sthāsyati ]
usake arthameṁ sthit hogā, [saḥ ] vah [uttamaṁ saukhyam bhaviṣyati ] uttam saukhyasvarūp hogā
.
ṭīkā :samayasārabhūt is bhagavān paramātmākājo ki viśvakā prakāśak honese
viśvasamay hai usakāpratipādan karatā hai, isaliye jo svayaṁ śabdabrahmake samān hai aise is
śāstrako jo ātmā bhalībhān̐ti parḥakar, viśvako prakāśit karanemeṁ samartha aise paramārthabhūt, caitanya-
prakāśarūp ātmākā niścay karatā huā (is śāstrako) arthase aur tattvase jānakar, usīke

Page 590 of 642
PDF/HTML Page 623 of 675
single page version

vijr̥mbhamāṇacidekarasanirbharasvabhāvasusthitanirākulātmarūpatayā paramānandaśabdavācyamuttamamanākulatva-
lakṣaṇaṁ saukhyaṁ svayamev bhaviṣyatīti
.
(anuṣṭubh)
itīdamātmanastattvaṁ jñānamātramavasthitam .
akhaṇḍamekamacalaṁ svasaṁvedyamabādhitam ..246..
arthabhūt bhagavān ek pūrṇavijñānaghan parabrahmameṁ sarva udyamase sthit hogā, vah ātmā, sākṣāt tatkṣaṇ
pragaṭ honevāle ek caitanyarasase paripūrṇa svabhāvameṁ susthit aur nirākul (
ākulatā binākā)
honese jo (saukhya) ‘paramānanda’ śabdase vācya hai, uttam hai aur anākulatā-lakṣaṇayukta hai aise
saukhyasvarūp svayaṁ hī ho jāyegā
.
bhāvārtha :is śāstrakā nām samayaprābhr̥t hai. samayakā artha hai padārtha athavā samay
arthāt ātmā. usakā kahanevālā yah śāstra hai. aur ātmā to samasta padārthokā prakāśak hai.
aise viśvaprakāśak ātmāko kahanevālā honese yah samayaprābhr̥t śabdabrahmake samān hai; kyoṁki jo
samasta padārthoṁkā kahanevālā hotā hai use śabdabrahma kahā jātā hai
. dvādaśāṁgaśāstra śabdabrahma hai aur
is samayaprābhr̥taśāstrako bhī śabdabrahmakī upamā dī gaī hai. yah śabdabrahma (arthāt samayaprābhr̥taśāstra)
parabrahmako (arthāt śuddha paramātmāko) sākṣāt dikhātā hai. jo is śāstrako parḥakar usake yathārtha
arthameṁ sthit hogā, vah parabrahmako prāpta karegā; aur usase jise ‘paramānanda’ kahā jātā hai aise,
uttam, svātmik, svādhīn, bādhārahit, avināśī sukhako prāpta karegā
. isaliye he bhavya jīvoṁ !
tum apane kalyāṇake liye isakā abhyās karo, isakā śravaṇ karo, nirantar isīkā smaraṇ aur
dhyān karo, ki jisase avināśī sukhakī prāpti ho
. aisā śrīguruoṁkā upadeś hai..415..
ab, is sarvaviśuddhajñānake adhikārakī pūrṇatākā kalaśarūp ślok kahate haiṁ :
ślokārtha :[iti idam ātmanaḥ tattvaṁ jñānamātram avasthitam ] isaprakār yah ātmākā
tattva (arthāt paramārthabhūtasvarūp) jñānamātra niścit huā[akhaṇḍam ] ki jo (ātmākā)
jñānamātratattva akhaṇḍa hai (arthāt anek jñeyākāroṁse aur pratipakṣī karmoṁse yadyapi khaṇḍakhaṇḍa
dikhāī detā hai tathāpi jñānamātrameṁ khaṇḍa nahīṁ hai), [ekam ] ek hai (arthāt akhaṇḍa honese
ekarūp hai), [acalaṁ ] acal hai (arthāt jñānarūpase calit nahīṁ hotā
jñeyarūp nahīṁ hotā,
[svasaṁvedyam ] svasaṁvedya hai (arthāt apanese hī jñāt hone yogya hai), [abādhitam ] aur abādhit
hai (arthāt kisī mithyāyuktise bādhā nahīṁ pātā)
.
bhāvārtha :yahān̐ ātmākā nij svarūp jñān hī kahā hai isakā kāraṇ yah haiḥātmāmeṁ

Page 591 of 642
PDF/HTML Page 624 of 675
single page version

iti śrīmadamr̥tacandrasūriviracitāyāṁ samayasāravyākhyāmātmakhyātau sarvaviśuddhajñānprarūpakaḥ
navamo‘ṅkaḥ ..
❀ ❀ ❀
ananta dharma haiṁ; kintu unameṁ kitane hī to sādhāraṇ haiṁ, isaliye ve ativyāptiyukta haiṁ, unase ātmāko
pahicānā nahīṁ jā sakatā; aur kuch (dharma) paryāyāśrit haiṁ
kisī avasthāmeṁ hote haiṁ aur kisī
avasthāmeṁ nahīṁ hote, isaliye ve avyāptiyukta haiṁ, unase bhī ātmā nahīṁ pahicānā jā sakatā.
cetanatā yadyapi ātmākā (ativyāpti aur avyāpti rahit) lakṣaṇ hai, tathāpi vah śaktimātra hai,
adr̥ṣṭa hai; usakī vyakti darśan aur jñān hai
. us darśan aur jñānameṁ bhī jñān sākār hai, pragaṭ
anubhavagocar hai; isaliye usake dvārā hī ātmā pahicānā jā sakatā hai. isaliye yahān̐ is jñānako
hī pradhān karake ātmākā tattva kahā hai.
yahān̐ aisā nahīṁ samajhanā cāhie ki ‘ātmāko jñānamātra tattvavālā kahā hai, isaliye itanā
hī paramārtha hai aur anya dharma mithyā hai, ve ātmāmeṁ nahīṁ haiṁ, aisā sarvathā ekānta grahaṇ karanese
to mithyādr̥ṣṭitva ā jātā hai, vijñānādvaitavādī bauddhoṁkā aur vedāntiyoṁkā mat ā jātā hai; isaliye
aisā ekānta bādhāsahit hai
. aise ekānta abhiprāyase koī munivrat bhī pāle aur ātmākā
jñānamātrakādhyān bhī kare, to bhī mithyātva nahīṁ kaṭ sakatā; manda kaṣāyoṁke kāraṇ bhale hī
svarga prāpta ho jāye, kintu mokṣakā sādhan to nahīṁ hotā. isaliye syādvādase yathārtha samajhanā
cāhie.246.
(savaiyā)
saravaviśuddhajñānarūp sadā cidānanda karatā na bhogatā na paradravyabhāvako,
mūrat amūrat je ānadravya lokamāṁhi ve bhī jñānarūp nāhīṁ nyāre na abhāvako;
yahai jāni jñānī jīv āpakūṁ bhajai sadīv jñānarūp sukhatūp ān na lagāvako,
karma-karmaphalarūp cetanākūṁ dūri ṭāri jñānacetanā abhyās kare śuddha bhāvako
.
isaprakār śrī samayasārakī (śrīmadbhagavatkundakundācāryadevapraṇīt śrī samayasār
paramāgamakī) śrīmad amr̥tacandrācāryadevaviracit ātmakhyāti nāmak
ṭīkāmeṁ sarvaviśuddhajñānkā prarūpak nauvān̐ aṁk samāpta huā.

Page 592 of 642
PDF/HTML Page 625 of 675
single page version

[pariśiṣṭam]
(anuṣṭubh)
atra syādvādaśuddhayarthaṁ vastutattvavyavasthitiḥ .
upāyopeyabhāvaśca manāgbhūyo‘pi cintyate ..247..
[pariśiṣṭa]
(yahān̐ tak bhagavat-kundakundācāryakī 415 gāthāoṁkā vivecan ṭīkākār śrī
amr̥tacandrācāryadevane kiyā hai, aur us vivecanameṁ kalaśarūp tathā sūcanikārūpase 246
kāvya kahe haiṁ
. ab ṭīkākār ācāryadev vicārate haiṁ kiis śāstrameṁ jñānako pradhān
karake ātmāko jñānamātra kahate āye haiṁ, isaliye koī yah tarka kare ki‘jainamat to
syādvād hai; tab kyā ātmāko jñānamātra kahanese ekānta nahīṁ ho jātā ? arthāt syādvādake
sāth virodh nahīṁ ātā ? aur ek hī jñānameṁ upāyatattva tathā upeyatattva
donoṁ kaise ghaṭit
hote haiṁ ?’ aise tarkakā nirākaraṇ karaneke liye ṭīkākār ācāryadev yahān̐ samayasārakī
‘ātmakhyāti’ ṭīkāke antameṁ pariśiṣṭa rūpase kuch kahate haiṁ
. usameṁ pratham ślok isaprakār
hai :
ślokārtha :[atra ] yahān̐ [syādvād-śuddhi-arthaṁ ] syādvādakī śuddhike liye [vastu-
tattva-vyavasthitiḥ ] vastutattvakī vyavasthā [ca ] aur [upāy-upey-bhāvaḥ ] (ek hī jñānameṁ
upāy
upeyatva kaise ghaṭit hotā hai yah batalāneke liye) upāy-upeyabhāvakā [manāk bhūyaḥ
api ] jarā phi rase bhī [cintyate ] vicār karate haiṁ.
bhāvārtha :vastukā svarūp sāmānyaviśeṣātmak anek-dharmasvarūp honese vah
syādvādase hī siddha kiyā jā sakatā hai. isaprakār syādvādakī śuddhatā (pramāṇikatā,
satyatā, nirdoṣatā, nirmalatā, advitīyatā) siddha karaneke liye is pariśiṣṭameṁ vastusvarūpakā
vicār kiyā jātā hai
. (isameṁ yah bhī batāyā jāyegā ki is śāstrameṁ ātmāko jñānamātra
kahā hai phi ra bhī syādvādake sāth virodh nahīṁ ātā.) aur dūsare, ek hī jñānameṁ sādhakatva
tathā sādhyatva kaise ban sakatā hai yah samajhāneke liye jñānake upāy-upeyabhāvakā arthāt
sādhakasādhyabhāvakā bhī is pariśiṣṭameṁ vicār kiyā jāyegā
.247.
(ab, pratham ācāryadev vastusvarūpake vicār dvārā syādvād
ko siddha karate haiṁ :)

Page 593 of 642
PDF/HTML Page 626 of 675
single page version

syādvādo hi samastavastutattvasādhakamekamaskhalitaṁ śāsanamarhatsarvajñasya . sa tu
sarvamanekāntātmakamityanuśāsti, sarvasyāpi vastuno‘nekāntasvabhāvatvāt . atra tvātmavastuni
jñānamātratayā anuśāsyamāne‘pi na tatparikopaḥ, jñānamātrasyātmavastunaḥ svayamevānekānta-
tvāt
. tatra yadev tattadevātat, yadevaikaṁ tadevānekaṁ, yadev sattadevāsat, yadev nityaṁ
tadevānityamityekavastuvastutvaniṣpādakaparasparaviruddhaśakti dvayaprakāśanamanekāntaḥ . tatsvātmavastuno
jñānamātratve‘pyantaścakacakāyamānajñānasvarūpeṇ tattvāt, bahirunmiṣadanantajñeyatāpannasvarūpāti-
riktapararūpeṇātattvāt, sahakramapravr̥ttānantacidaṁśasamudayarūpāvibhāgadravyeṇaikatvāt, avibhāgaik-
dravyavyāptasahakramapravr̥ttānantacidaṁśarūpaparyāyairanekatvāt, svadravyakṣetrakālabhāvabhavanaśakti svabhāvavattven
sattvāt, paradravyakṣetrakālabhāvābhavanaśakti svabhāvavattvenāsattvāt, anādinidhanāvibhāgaik-
75
syādvād samasta vastuoṁke svarūpako siddha karanevālā, arhat sarvajñakā ek askhalit
(nirbādh) śāsan hai. vah (syādvād) ‘sab anekāntātmak hai’ isaprakār upadeś karatā hai,
kyoṁki samasta vastu anekānta-svabhāvavālī hai. (‘sarva vastuaiṁ anekāntasvarūp haiṁ’ isaprakār jo
syādvād kahatā hai so vah asatyārtha kalpanāse nahīṁ kahatā, parantu jaisā vastukā anekānta svabhāv
hai vaisā hī kahatā hai
.)
yahān̐ ātmā nāmak vastuko jñānamātratāse upadeś karane par bhī syādvādakā kop nahīṁ hai;
kyoṁki jñānamātra ātmavastuko svayamev anekāntātmakatva hai. vahān̐ (anekāntakā aisā svarūp
hai ki), jo (vastu) tat hai vahī atat hai, jo (vastu) ek hai vahī anek hai, jo sat hai vahī
asat hai, jo nitya hai vahī anitya hai
isaprakār ‘‘ek vastumeṁ vastutvakī niṣpādak paraspar
viruddha do śaktiyoṁkā prakāśit honā anekānta hai.’’ isalie apanī ātmavastuko bhī,
jñānamātratā hone par bhī, tattva-atattva, ekatva-anekatva, sattva-asattva, aur nityatva-
anityatvapanā prakāśatā hī hai; kyoṁki
usake (jñānamātra ātmavastuke) antaraṁgameṁ
cakacakit prakāśate jñānasvarūpake dvārā tatpanā hai, aur bāhar pragaṭ hote ananta, jñeyatvako prāpta,
svarūpase bhinna aise pararūpake dvārā (
jñānasvarūpase bhinna aise paradravyake rūp dvārā) atatpanā
hai (arthāt jñān us-rūp nahīṁ hai); sahabhūt (sāth hī) pravartamān aur kramaśaḥ pravartamān
ananta caitanyaaṁśoke samudāyarūp avibhāg dravyake dvārā ekatva hai, aur avibhāg ek dravyase
vyāpta, sahabhūt pravartamān tathā kramaśaḥ pravartamān ananta caitanya-aṁśarūp (caitanyake ananta
aṁśoṁrūp) paryāyoṁke dvārā anekatva hai; apane dravya-kṣetra-kāl-bhāvarūpase honekī śaktirūp jo
svabhāv hai us svabhāvavānapaneke dvārā (arthāt aise svabhāvavālī honese) sattva hai, aur parake
dravya-kṣetra-kāl-bhāvarūp na honekī śaktirūp jo svabhāv hai us svabhāvavānapaneke dvārā
asattva hai; anādinidhan avibhāg ek vr̥ttirūpase pariṇatapaneke dvārā nityatva hai, aur kramaśaḥ

Page 594 of 642
PDF/HTML Page 627 of 675
single page version

vr̥ttipariṇatatven nityatvāt, kramapravr̥ttaikasamayāvacchinnānekavr̥ttyaṁśapariṇatatvenānityatvāt,
tadatattvamekānekatvaṁ sadasattvaṁ nityānityatvaṁ ca prakāśat ev
.
nanu yadi jñānamātratve‘pi ātmavastunaḥ svayamevānekāntaḥ prakāśate, tarhi
kimarthamarhadbhistatsādhanatvenā‘nuśāsyate‘nekāntaḥ ? ajñānināṁ jñānamātrātmavastuprasiddhayarthamiti
brūmaḥ
. na khalvanekāntamantareṇ jñānamātramātmavastvev prasidhyati . tathā hiih hi svabhāvat ev
bahubhāvanirbhare viśve sarvabhāvānāṁ svabhāvenādvaite‘pi dvaitasya niṣeddhumaśakyatvāt samastamev vastu
svapararūpapravr̥ttivyāvr̥ttibhyāmubhayabhāvādhyāsitamev
. tatra yadāyaṁ jñānamātro bhāvaḥ śeṣabhāvaiḥ sah
svarasabharapravr̥ttajñātr̥jñeyasambandhatayā‘nādijñeyapariṇamanāt jñānatattvaṁ pararūpeṇ pratipadyājñānī bhūtvā
nāśamupaiti, tadā svarūpeṇ tattvaṁ dyotayitvā jñātr̥tven pariṇamanājjñānī kurvannanekānta ev
tamudgamayati 1
. yadā tu sarvaṁ vai khalvidamātmeti ajñānatattvaṁ svarūpeṇ pratipadya viśvopādānenātmānaṁ
pravartamān, ek samayakī maryādāvāle anek vr̥tti-aṁśoṁ-rūpase pariṇatapaneke dvārā anityatva hai.
(isaprakār jñānamātra ātmavastuko bhī, tat-atatpanā ityādi do-do viruddha śaktiyān̐ svayamev
prakāśit hotī haiṁ, isaliye anekānta svayamev prakāśit hotā hai
.)
(praśna) yadi ātmavastuko, jñānamātratā hone par bhī, svayamev anekānta prakāśatā
hai, tab phi ra arhanta bhagavān usake sādhanake rūpameṁ anekāntakā (-syādvādakā) upadeś kyoṁ
dete haiṁ ?
(uttar) ajñāniyoṁke jñānamātra ātmavastukī prasiddhi karaneke liye upadeś dete haiṁ
aisā ham kahate haiṁ. vāstavameṁ anekānta (syādvād) ke binā jñānamātra ātmavastu hī prasiddha
nahīṁ ho sakatī. isīko isaprakār samajhāte haiṁ :
svabhāvase hī bahutase bhāvoṁse bhare hue is viśvameṁ sarva bhāvoṁkā svabhāvase advait hone
par bhī, dvaitakā niṣedh karanā aśakya honese samasta vastusvarūpameṁ pravr̥tti aur pararūpase
vyāvr̥ttike dvārā donoṁ bhāvoṁse adhyāsit hai (arthāt samasta vastu svarūpameṁ pravartamān honese
aur pararūpase bhinna rahanese pratyek vastumeṁ donoṁ bhāv rah rahe haiṁ)
. vahān̐, jab yah jñānamātra
bhāv (-ātmā), śeṣ (bākīke) bhāvoṁke sāth nij rasake bhārase pravartit jñātājñeyake
sambandhake kāraṇ aur anādi kālase jñeyoṁke pariṇamanake kāraṇ jñānatattvako pararūp mānakar
(arthāt jñeyarūpase aṁgīkār karake) ajñānī hotā huā nāśako prāpta hotā hai, tab (use
jñānamātra bhāvakā) sva-rūpase (
jñānarūpase) tatpanā prakāśit karake (arthāt jñān jñānarūpase
hī hai aisā pragaṭ karake), jñātārūpase pariṇamanake kāraṇ jñānī karatā huā, anekānta hī
(
syādvād hī) usakā uddhār karatā haināś nahīṁ hone detā.1.

Page 595 of 642
PDF/HTML Page 628 of 675
single page version

nāśayati, tadā pararūpeṇātattvaṁ dyotayitvā viśvādbhinnaṁ jñānaṁ darśayannanekānta ev nāśayituṁ na
dadāti 2
. yadānekajñeyākāraiḥ khaṇḍitasakalaikajñānākāro nāśamupaiti, tadā dravyeṇaikatvaṁ
dyotayannanekānta ev tamujjīvayati 3 . yadā tvekajñānākāropādānāyānekajñeyākār-
tyāgenātmānaṁ nāśayati, tadā paryāyairanekatvaṁ dyotayannanekānta ev nāśayituṁ na dadāti 4 .
yadā jñāyamānaparadravyapariṇamanād jñātr̥dravyaṁ paradravyatven pratipadya nāśamupaiti, tadā svadravyeṇ
sattvaṁ dyotayannanekānta ev tamujjīvayati 5
. yadā tu sarvadravyāṇi ahameveti paradravyaṁ
jñātr̥dravyatven pratipadyātmānaṁ nāśayati, tadā paradravyeṇāsattvaṁ dyotayannanekānta ev nāśayituṁ
na dadāti 6
. yadā parakṣetragatajñeyārthapariṇamanāt parakṣetreṇ jñānaṁ sat pratipadya
aur jab vah jñānamātra bhāv ‘vāstavameṁ yah sab ātmā hai’ isaprakār ajñānatattvako sva-
rūpase (jñānasvarūpase) mānakaraṁgīkār karake viśvake grahaṇ dvārā apanā nāś karatā hai
(sarva jagatako nijarūp mānakar usakā grahaṇ karake jagatse bhinna aise apaneko naṣṭa karatā hai),
tab (us jñānamātra bhāvakā) pararūpase atatpanā prakāśit karake (arthāt jñān pararūp nahīṁ hai yah
pragaṭ karake) viśvase bhinna jñānako dikhātā huā, anekānta hī use apanā (
jñānamātra bhāvakā)
nāś nahīṁ karane detā.2.
jab yah jñānamātra bhāv anek jñeyākāroṁke dvārā (jñeyoṁke ākāroṁ dvārā) apanā sakal
(akhaṇḍa, sampūrṇa) ek jñān-ākār khaṇḍit (khaṇḍakhaṇḍarūp) huā mānakar nāśako prāpta
hotā hai, tab (us jñānamātra bhāvakā) dravyase ekatva prakāśit karatā huā, anekānta hī use
jīvit rakhatā hai
naṣṭa nahīṁ hone detā.3.
aur jab yah jñānamātra bhāv ek jñān-ākārakā grahaṇ karaneke liye anek jñeyākāroṁke
tyāg dvārā apanā nāś karatā hai (arthāt jñānameṁ jo anek jñeyoṁke ākār āte haiṁ unakā tyāg
karake apaneko naṣṭa karatā hai), tab (us jñānamātra bhāvakā) paryāyoṁse anekatva prakāśit karatā
huā, anekānta hī use apanā nāś nahīṁ karane detā
.4.
jab yah jñānamātra bhāv, jānanemeṁ ānevāle aise paradravyoṁke pariṇamanake kāraṇ jñātr̥dravyako
paradravyarūpase mānakaraṁgīkār karake nāśako prāpta hotā hai tab, (us jñānamātra bhāvakā)
svadravyase sattva prakāśit karatā huā, anekānta hī use jilātā hainaṣṭa nahīṁ hone detā.5.
aur jab vah jñānamātra bhāv ‘sarva dravya maiṁ hī hūn̐ (arthāt sarva dravya ātmā hī haiṁ)’
isaprakār paradravyako jñātr̥dravyarūpase mānakaraṁgīkār karake apanā nāś karatā hai, tab (us
jñānamātra bhāvakā) paradravyase asattva prakāśit karatā huā, (arthāt ātmā paradravyarūpase nahīṁ hai,
isaprakār pragaṭ karatā huā) anekānta hī use apanā nāś nahīṁ karane detā
.6.

Page 596 of 642
PDF/HTML Page 629 of 675
single page version

nāśamupaiti, tadā svakṣetreṇāstitvaṁ dyotayannanekānta ev tamujjīvayati 7 . yadā tu svakṣetre
bhavanāy parakṣetragatajñeyākāratyāgen jñānaṁ tucchīkurvannātmānaṁ nāśayati, tadā svakṣetra
ev jñānasya parakṣetragatajñeyākārapariṇamanasvabhāvatvātparakṣetreṇ nāstitvaṁ dyotayannanekānta
ev nāśayituṁ na dadāti 8
. yadā pūrvālambitārthavināśakāle jñānasyāsattvaṁ pratipadya
nāśamupaiti, tadā svakālen sattvaṁ dyotayannanekānta ev tamujjīvayati 9 . yadā tvarthālamban-
kāl ev jñānasya sattvaṁ pratipadyātmānaṁ nāśayati, tadā parakālenāsattvaṁ dyotayannanekānta
ev nāśayituṁ na dadāti 10
. yadā jñāyamānaparabhāvapariṇamanāt jñāyakabhāvaṁ parabhāvatven
pratipadya nāśamupaiti, tadā svabhāven sattvaṁ dyotayannanekānta ev tamujjīvayati 11 . yadā
tu sarve bhāvā ahameveti parabhāvaṁ jñāyakabhāvatven pratipadyātmānaṁ nāśayati, tadā parabhāvenā-
jab yah jñānamātra bhāv parakṣetragat (-parakṣetrameṁ rahe hue) jñey padārthoṁke pariṇamanake kāraṇ
parakṣetrase jñānako sat mānakaraṁgīkār karake nāśako prāpta hotā hai, tab (us jñānamātra bhāvakā)
svakṣetrase astitva prakāśit karatā huā, anekānta hī use jilātā hainaṣṭa nahīṁ hone detā.7.
aur jab yah jñānamātra bhāv svakṣetrameṁ honeke liye (rahaneke liye, pariṇamaneke lie),
parakṣetragat jñeyoṁke ākāroṁke tyāg dvārā (arthāt jñānameṁ jo parakṣetrameṁ rahe hue jñeṁyokā ākār ātā
hai unakā tyāg karake) jñānako tuccha karatā huā apanā nāś karatā hai, tab svakṣetrameṁ rahakar hī
parakṣetragat jñeyoṁke ākārarūpase pariṇaman karanekā jñānakā svabhāv honese (us jñānamātra bhāvakā)
parakṣetrase nāstitva prakāśit karatā huā, anekānta hī use apanā nāś nahīṁ karane detā
.8.
jab yah jñānamātra bhāv pūrvālaṁbit padārthoke vināśakālameṁ (pūrvameṁ jinakā ālamban
kiyā thā aise jñey padārthoke vināśake samay) jñānakā asatpanā mānakaraṁgīkār karake
nāśako prāpta hotā hai, tab (us jñānamātra bhāvakā) svakālase (-jñānake kālase) satpanā
prakāśit karatā huā anekānta hī use jilātā hai
naṣṭa nahīṁ hone detā.9.
aur jab vah jñānamātra bhāv padārthoṁke ālamban kālameṁ hī (mātra jñey padārthoṁko jānate
samay hī) jñānakā satpanā mānakaraṁgīkār karake apanā nāś karatā hai, tab (us jñānamātra
bhāvakā) parakālase (jñeyake kālase) asatpanā prakāśit karatā huā anekānta hī use apanā
nāś nahīṁ karane detā.10.
jab yah jñānamātra bhāv, jānanemeṁ āte hue parabhāvoṁke pariṇamanake kāraṇ, jñāyakasvabhāvako
parabhāvarūpase mānakaraṁgīkār karake nāśako prāpta hotā hai, tab (us jñānamātra bhāvakā) sva-
bhāvase satpanā prakāśit karatā huā anekānta hī use jilātā hainaṣṭa nahīṁ hone detā.11.
aur jab vah jñānamātra bhāv ‘sarva bhāv maiṁ hī hūn̐’ isaprakār parabhāvako jñāyakabhāvarūpase

Page 597 of 642
PDF/HTML Page 630 of 675
single page version

sattvaṁ dyotayannanekānta ev nāśayituṁ na dadāti 12 . yadā‘nityajñānaviśeṣaiḥ
khaṇḍitanityajñānasāmānyo nāśamupaiti, tadā jñānasāmānyarūpeṇ nityatvaṁ dyotayannanekānta
ev tamujjīvayati 13
. yadā tu nityajñānasāmānyopādānāyānityajñānaviśeṣatyāgenātmānaṁ
nāśayati, tadā jñānaviśeṣarūpeṇānityatvaṁ dyotayannanekānta ev nāśayituṁ na dadāti 14 .
bhavanti cātra ślokāḥ
(śārdūlavikrīḍit)
bāhyārthaiḥ paripītamujjhitanijapravyakti riktībhavad
viśrāntaṁ pararūp ev parito jñānaṁ paśoḥ sīdati
.
yattattattadih svarūpat iti syādvādinastatpun-
rdūronmagnaghanasvabhāvabharataḥ pūrṇaṁ samunmajjati
..248..
mānakaraṁgīkār karake apanā nāś karatā hai, tab (us jñānamātra bhāvakā) parabhāvase asatpanā
prakāśit karatā huā, anekānta hī use apanā nāś nahīṁ karane detā.12.
jab yah jñānamātra bhāv anityajñānaviśeṣoṁke dvārā apanā nitya jñānasāmānya khaṇḍit huā
mānakar nāśako prāpta hotā hai, tab (us jñānamātra bhāvakā) jñānasāmānyarūpase nityatva prakāśit
karatā huā, anekānta hī use jilātā hai
naṣṭa nahīṁ hone detā.13.
aur jab yah jñānamātra bhāv nitya jñānasāmānyakā grahaṇ karaneke liye anitya jñānaviśeṣoṁke
tyāgake dvārā apanā nāś karatā hai (arthāt jñānake viśeṣoṁkā tyāg karake apaneko naṣṭa karatā
hai), tab (us jñānamātra bhāvakā) jñānaviśeṣarūpase anityatva prakāśit karatā huā, anekānta hī
use apanā nāś nahīṁ karane detā
.14.
(yahān̐ tat-atatke 2 bhaṁg, ek-anekake 2 bhaṁg, sat-asatke dravya-kṣetra-kāl-bhāvase
8 bhaṁg, aur nitya-aninyake 2 bhaṁgisaprakār sab milākar 14 bhaṁg hue. in caudah bhaṁgoṁmeṁ
yah batāyā hai kiekāntase jñānamātra ātmākā abhāv hotā hai aur anekāntase ātmā jīvit
rahatā hai; arthāt ekāntase ātmā jis svarūp hai us svarūp nahīṁ samajhā jātā, svarūpameṁ
pariṇamit nahīṁ hotā, aur anekāntase vah vāstavik svarūpase samajhā jātā hai, svarūpameṁ pariṇamit
hotā hai
.)
yahān̐ nimna prakārase (caudah bhaṁgoṁke kalaśarūp) caudah kāvya bhī kahe jā rahe haiṁ
(unameṁse pahale, pratham bhaṁgakā kalaśarūp kāvya isaprakār hai :)
ślokārtha :[bāhya-arthaiḥ paripītam ] bāhya padārthoṁke dvārā sampūrṇatayā piyā gayā,

Page 598 of 642
PDF/HTML Page 631 of 675
single page version

(śārdūlavikrīḍit)
viśvaṁ jñānamiti pratarkya sakalaṁ draṣṭvā svatattvāśayā
bhūtvā viśvamayaḥ paśuḥ paśuriv svacchandamāceṣṭate .
yattattatpararūpato na taditi syādvādadarśī pun-
rviśvādbhinnamaviśvaviśvaghaṭitaṁ tasya svatattvaṁ spr̥śet
..249..
[ujjhit-nij-pravyakti-riktībhavad ] apanī vyakti (pragaṭatā) ko choṛ denese rikta (śūnya)
huā, [paritaḥ pararūpe ev viśrāntaṁ ] sampūrṇatayā pararūpameṁ hī viśrāṁt (arthāt pararūpake ū par hī
ādhār rakhatā huā) aise [paśoḥ jñānaṁ ] paśukā jñān (
paśuvat ekāntavādīkā jñān) [sīdati ]
nāśako prāpta hotā hai; [syādvādinaḥ tat punaḥ ] aur syādvādīkā jñān to, [‘yat tat tat ih
svarūpataḥ tat’ iti ]
‘jo tat hai vah svarūpase tat hai (arthāt pratyek tattvako
vastuko svarūpase
tatpanā hai)’ aisī mānyatāke kāraṇ [dūraunmagna-ghan-svabhāv-bharataḥ ] atyanta pragaṭ hue
jñānaghanarūp svabhāvake bhārase, [pūrṇaṁ samunmajjati ] sampūrṇa udit (pragaṭ) hotā hai
.
bhāvārtha :koī sarvathā ekāntavādī to yah mānatā hai kighaṭajñān ghaṭake ādhārase
hī hotā hai, isaliye jñān sab prakārase jñeyoṁ par hī ādhār rakhatā hai. aisā mānanevāle
ekāntavādīke jñānako to jñey pī gaye haiṁ, jñān svayaṁ kuch nahīṁ rahā. syādvādī to aisā mānate haiṁ
kijñān apane svarūpase tatsvarūp (jñānasvarūp) hī hai, jñeyākār hone par bhī jñānatvako nahīṁ
choṛatā. aisī yathārtha anekānta samajhake kāraṇ syādvādīko jñān (arthāt jñānasvarūp ātmā)
pragaṭ prakāśit hotā hai.
isaprakār svarūpase tatpanekā bhaṁg kahā hai.248.
(ab, dūsare bhaṁgakā kalaśarūp kāvya kahate haiṁ :)
ślokārtha :[paśuḥ ] paśu arthāt sarvathā ekantavādī ajñānī, [‘viśvaṁ jñānam’ iti
pratarkya ] ‘viśva jñān hai (arthāt sarva jñeyapadārtha ātmā haiṁ)’ aisā vicār karake [sakalaṁ svatattva-
āśayā dr̥ṣṭavā ]
sabako (
samasta viśvako) nijatattvakī āśāse dekhakar [viśvamayaḥ bhūtvā ]
viśvamay (samasta jñeyapadārthamay) hokar, [paśuḥ iv svacchandam āceṣṭate ] paśukī bhān̐ti
svacchaṁdatayā ceṣṭā karatā haipravr̥tta hotā hai; [punaḥ ] aur [syādvādadarśī ] syādvādakā dekhanevālā
to yah mānatā hai ki[‘yat tat tat pararūpataḥ na tat’ iti ] ‘jo tat hai vah pararūpase tat
nahīṁ hai (arthāt pratyek tattvako svarūpase tatpanā hone par bhī pararūpase atatpanā hai),’ isaliye
[viśvāt bhinnam aviśvaviśvaghaṭitaṁ ] viśvase bhinna aise tathā viśvase (
viśvake nimittase)

Page 599 of 642
PDF/HTML Page 632 of 675
single page version

(śārdūlavikrīḍit)
bāhyārthagrahaṇasvabhāvabharato viṣvagvicitrollas-
jjñeyākāraviśīrṇaśakti rabhitastruṭayanpaśurnaśyati
.
ekadravyatayā sadāpyuditayā bhedabhramaṁ dhvaṁsay-
nnekaṁ jñānamabādhitānubhavanaṁ paśyatyanekāntavit
..250..
racit hone par bhī viśvarūp na honevāle aise (arthāt samasta jñey vastuoṁke ākārarūp hone par
bhī samasta jñey vastuse bhinna aise) [tasya svatattvaṁ spr̥śet ] apane svatattvakā sparśa
anubhav
karatā hai.
bhāvārtha :ekāntavādī yah mānatā hai kiviśva (samasta vastuaiṁ) jñānarūp arthāt
nijarūp hai. isaprakār nijako aur viśvako abhinna mānakar, apaneko viśvamay mānakar,
ekāntavādī, paśukī bhān̐ti hey-upādeyake vivekake binā sarvatra svacchandatayā pravr̥tti karatā hai.
syādvādī to yah mānatā hai kijo vastu apane svarūpase tatsvarūp hai, vahī vastu parake svarūpase
atatsvarūp hai; isaliye jñān apane svarūpase tatsvarūp hai, parantu par jñeyoṁke svarūpase atatsvarūp
hai arthāt par jñeyoṁke ākārarūp hone par bhī unase bhinna hai
.
isaprakār pararūpase atatpanekā bhaṁg kahā hai.249.
(ab, tīsare bhaṁgakā kalaśarūp kāvya kahate haiṁ :)
ślokārtha :[paśuḥ ] paśu arthāt sarvathā ekāṁtavādī ajñānī, [bāhya-artha-grahaṇ-
svabhāv-bharataḥ ] bāhya padārthoṁko grahaṇ karaneke (jñānake) svabhāvakī atiśayatāke kāraṇ,
[viṣvag-vicitra-ullasat-jñeyākār-viśīrṇa-śaktiḥ ] cāroṁ or (sarvatra) pragaṭ honevāle anek
prakārake jñeyākāroṁse jisakī śakti viśīrṇa (
chinna-bhinna) ho gaī aisā hokar (arthāt anek
jñeyoṁke ākār jñānameṁ jñāt hone par jñānakī śaktiko chinna-bhinnakhaṁḍ-khaṁḍarūpho gaī
mānakar) [abhitaḥ truṭayan ] sampūrṇatayā khaṇḍa-khaṇḍarūp hotā huā (arthāt khaṁḍ-khaṁḍarūp
anekarūphotā huā) [naśyati ] naṣṭa ho jātā hai; [anekāntavit ] aur anekāntakā
jānakār to, [sadā api uditayā ekdravyatayā ] sadaiv udit (prakāśamān) ek dravyatvake
kāraṇ [bhedabhramaṁ dhvaṁsayan ] bhedake bhramako naṣṭa karatā huā (arthāt jñeyoṁke bhedase jñānameṁ sarvathā
bhed paṛ jātā hai aise bhramako nāś karatā huā), [ekam abādhit-anubhavanaṁ jñānam ] jo ek
hai (
sarvathā anek nahīṁ hai) aur jisakā anubhavan nirbādh hai aise jñānako [paśyati ] dekhatā
haianubhav karatā hai .

Page 600 of 642
PDF/HTML Page 633 of 675
single page version

(śārdūlavikrīḍit)
jñeyākārakalaṁk mecakaciti prakṣālanaṁ kalpay-
nnekākāracikīrṣayā sphu ṭamapi jñānaṁ paśurnecchati
.
vaicitrye‘pyavicitratāmupagataṁ jñānaṁ svataḥkṣālitaṁ
paryāyaistadanekatāṁ parimr̥śan paśyatyanekāntavit
..251..
bhāvārtha :jñān hai vah jñeyoṁke ākārarūp pariṇamit honese anek dikhāī detā hai,
isaliye sarvathā ekāntavādī us jñānako sarvathā anek khaṇḍa-khaṇḍarūpdekhatā huā jñānamay
aise nijakā nāś karatā hai; aur syādvādī to jñānako, jñeyākār hone par bhī, sadā udayamān
dravyatvake dvārā ek dekhatā hai
.
isaprakār ekatvakā bhaṁg kahā hai .250.
(ab, cauthe bhaṁgakā phalaśarūp kāvya kahā jātā haiḥ)
ślokārtha :[paśuḥ ] paśu arthāt sarvathā ekāṁtavādī ajñānī, [jñeyākār-kalaṅka-
mecak-citi prakṣālanaṁ kalpayan ] jñeyākārarūpī kalaṅkase (anekākārarūp) malin aise cetanameṁ
prakṣālanakī kalpanā karatā huā (arthāt cetanakī anekākārarūp malinatāko dho ḍālanekī
kalpanā karatā huā), [ekākār-cikīrṣayā sphu ṭam api jñānaṁ na icchati ] ekākār karanekī
icchāse jñānako
yadyapi vah jñān anekākārarūpase pragaṭ hai tathāpinahīṁ cāhatā (arthāt
jñānako sarvathā ekākār mānakar jñānakā abhāv karatā hai); [anekāntavit ] aur anekāntakā
jānanevālā to, [paryāyaiḥ tad-anekatāṁ parimr̥śan ] paryāyoṁse jñānakī anekatāko jānatā
(anubhavatā) huā, [vaicitrye api avicitratām upagataṁ jñānam ] vicitra hone par bhī avicitratāko
prāpta (arthāt anekarūp hone par bhī ekarūp) aise jñānake [svataḥ kṣālitaṁ ] svataḥ kṣālit
(svayamev dhoyā huā śuddha) [paśyati ] anubhav karatā hai
.
bhāvārtha :ekāntavādī jñeyākārarūp (anekākārarūp) jñānako malin jānakar, use
dhokarusameṁse jñeyākāroṁko dūr karake, jñānako jñeyākāroṁse rahit ek-ākārarūp karaneko
cāhatā huā, jñānakā nāś karatā hai; aur anekāntī to satyārtha vastusvabhāvako jānatā hai, isaliye
jñānakā svarūpase hī anekākārapanā mānatā hai
.
isaprakār anekatvakā bhaṁg kahā hai.251.
(ab, pān̐caveṁ bhaṁgakā kalaśarūp kāvya kahate haiṁ :)

Page 601 of 642
PDF/HTML Page 634 of 675
single page version

(śārdūlavikrīḍit)
pratyakṣālikhitasphu ṭasthiraparadravyāstitāvaṁcitaḥ
svadravyānavalokanen paritaḥ śūnyaḥ paśurnaśyati
.
svadravyāstitayā nirūpya nipuṇaṁ sadyaḥ samunmajjatā
syādvādī tu viśuddhabodhamahasā pūrṇo bhavan jīvati
..252..
(śārdūlavikrīḍit)
sarvadravyamayaṁ prapadya puruṣaṁ durvāsanāvāsitaḥ
svadravyabhramataḥ paśuḥ kil paradravyeṣu viśrāmyati
.
syādvādī tu samastavastuṣu paradravyātmanā nāstitāṁ
jānannirmalaśuddhabodhamahimā svadravyamevāśrayet
..253..
1ālikhit = ālekhan kiyā huā; citrit; sparśit; jñāt.
76
ślokārtha :[paśuḥ ] paśu arthāt sarvathā ekāntavādī ajñānī, [pratyakṣa-ālikhit-
sphu ṭa-sthir-paradravya-astitā-vañcitaḥ ] pratyakṣa 1ālikhit aise pragaṭ (sthūl) aur sthir
(niścal) paradravyoṁke astitvase ṭhagāyā huā, [svadravya anavalokanen paritaḥ śūnyaḥ ] svadravyako
(svadravyake astitvako) nahīṁ dekhatā honese sampūrṇatayā śūnya hotā huā [naśyati ] nāśako prāpta
hotā hai; [syādvādī tu ] aur syādvādī to, [svadravya-astitayā nipuṇaṁ nirūpya ] ātmāko
svadravyarūpase astipanese nipuṇatayā dekhatā hai, isaliye [sadyaḥ samunmajjatā viśuddha-bodh-mahasā
pūrṇaḥ bhavan ]
tatkāl pragaṭ viśuddha jñānaprakāśake dvārā pūrṇa hotā huā [jīvati ] jītā hai
nāśako prāpta nahīṁ hotā.
bhāvārtha :ekāntī bāhya paradravyako pratyakṣa dekhakar usake astitvako mānatā hai, parantu
apane ātmadravyako indriyapratyakṣa nahīṁ dekhatā, isaliye use śūnya mānakar ātmākā nāś karatā
hai
. syādvādī to jñānarūpī tejase apane ātmākā svadravyase astitva avalokan karatā hai, isaliye
jītā haiapanā nāś nahīṁ karatā.
isaprakār svadravya-apekṣāse astitvakā (-satpanekā) bhaṁg kahā hai.252.
(ab, chaṭṭhe bhaṁgakā kalaśarūp kāvya kahate haiṁ :)
ślokārtha :[paśuḥ ] paśu arthāt sarvathā ekāntavādī ajñānī, [durvāsanāvāsitaḥ ]
durvāsanāse (-kunayakī vāsanāse) vāsit hotā huā, [puruṣaṁ sarvadravyamayaṁ prapadya ] ātmāko
sarvadravyamay mānakar, [svadravya-bhramataḥ paradravyeṣu kil viśrāmyati ] (paradravyoṁmeṁ) svadravyake bhramase

Page 602 of 642
PDF/HTML Page 635 of 675
single page version

(śārdūlavikrīḍit)
bhinnakṣetraniṣaṇṇabodhyaniyatavyāpāraniṣṭhaḥ sadā
sīdatyev bahiḥ patantamabhitaḥ paśyanpumāṁsaṁ paśuḥ
.
svakṣetrāstitayā niruddharabhasaḥ syādvādavedī pun-
stiṣṭhatyātmanikhātabodhyaniyatavyāpāraśakti rbhavan
..254..
paradravyoṁmeṁ viśrānta karatā hai; [syādvādī tu ] aur syādvādī to, [samastavastuṣu paradravyātmanā nāstitāṁ
jānan ]
samasta vastuoṁmeṁ paradravyasvarūpase nāstitvako jānatā huā, [nirmal-śuddha-bodh-mahimā ]
jisakī śuddhajñānamahimā nirmal hai aisā vartatā huā, [svadravyam ev āśrayet ] svadravyakā hī
āśray karatā hai
.
bhāvārtha :ekāntavādī ātmāko sarvadravyamay mānakar, ātmāmeṁ jo paradravyakī apekṣāse
nāstitva hai usakā lop karatā hai; aur syādvādī to samasta padārthomeṁ paradravyakī apekṣāse nāstitva
mānakar nij dravyameṁ ramatā hai
.
isaprakār paradravyakī apekṣāse nāstitvakā (asatpanekā) bhaṁg kahā hai.253.
(ab, sātaveṁ bhaṁgakā kalaśarūp kāvya kahate haiṁ :)
ślokārtha :[paśuḥ ] paśu arthāt sarvathā ekāntavādī ajñānī, [bhinna-kṣetra-niṣaṇṇa-
bodhya-niyat-vyāpār-niṣṭhaḥ ] bhinna kṣetrameṁ rahe hue jñeyapadārthoṁmeṁ jo jñey-jñāyak sambandharūp niścit
vyāpār hai usameṁ pravartatā huā, [pumāṁsam abhitaḥ bahiḥ patantam paśyan ] ātmāko sampūrṇatayā
bāhar (parakṣetrameṁ) paṛatā dekhakar (
svakṣetrase ātmākā astitva na mānakar) [sadā sīdati ev ]
sadā nāśako prāpta hotā hai; [syādvādavedī punaḥ ] aur syādvādake jānanevāle to [svakṣetra-astitayā
niruddha-rabhasaḥ ]
svakṣetrase astitvake kāraṇ jisakā veg rukā huā hai aisā hotā huā (arthāt
svakṣetrameṁ vartatā huā), [ātma-nikhāt-bodhya-niyat-vyāpār-śaktiḥ bhavan ] ātmāmeṁ hī
ākārarūp hue jñeyoṁmeṁ niścit vyāpārakī śaktivālā hokar, [tiṣṭhati ] ṭikatā hai
jītā hai
(nāśako prāpta nahīṁ hotā).
bhāvārtha :ekāntavādī bhinna kṣetrameṁ rahe hue jñey padārthoṁko jānaneke kāryameṁ pravr̥tta hone
par ātmāko bāhar paṛatā hī mānakar, (svakṣetrase astitva na mānakar), apaneko naṣṭa karatā hai;
aur syādvādī to, ‘parakṣetrameṁ rahe hue jñeyoṁko jānatā huā apane kṣetrameṁ rahā huā ātmā svakṣetrase
astitva dhāraṇ karatā hai’ aisā mānatā huā ṭikatā hai
nāśako prāpta nahīṁ hotā.
isaprakār svakṣetrase astitvakā bhaṁg kahā hai.254.
(ab, āṭhaveṁ bhaṁgakā kalaśarūp kāvya kahate haiṁ :)

Page 603 of 642
PDF/HTML Page 636 of 675
single page version

(śārdūlavikrīḍit)
svakṣetrasthitaye pr̥thagvidhaparakṣetrasthitārthojjhanāt
tucchībhūy paśuḥ praṇaśyati cidākārān sahārthairvaman
.
syādvādī tu vasan svadhāmani parakṣetre vidannāstitāṁ
tyaktārtho‘pi na tucchatāmanubhavatyākārakarṣī parān
..255..
(śārdūlavikrīḍit)
pūrvālambitabodhyanāśasamaye jñānasya nāśaṁ vidan
sīdatyev na kiṁcanāpi kalayannatyantatucchaḥ paśuḥ
.
astitvaṁ nijakālato‘sya kalayan syādvādavedī punaḥ
pūrṇastiṣṭhati bāhyavastuṣu muhurbhūtvā vinaśyatsvapi
..256..
ślokārtha :[paśuḥ ] paśu arthāt sarvathā ekāntavādī ajñānī, [svakṣetrasthitaye
pr̥thagvidh-parakṣetra-sthit-artha-ujjhanāt ] svakṣetrameṁ rahaneke liye bhinna-bhinna parakṣetrameṁ rahe hue jñey
padārthoṁko choṛanese, [arthaiḥ sah cid ākārān vaman ] jñey padārthoṁke sāth caitanyake ākāroṁkā
bhī vaman karatā huā (arthāt jñey padārthoṁke nimittase caitanyameṁ jo ākār hotā hai unako bhī
choṛatā huā) [tucchībhūy ] tuccha hokar [praṇaśyati ] nāśako prāpta hotā hai; [syādvādī tu ] aur
syādvādī to [svadhāmani vasan ] svakṣetrameṁ rahatā huā, [parakṣetre nāstitāṁ vidan ] parakṣetrameṁ apanā
nāstitva jānatā huā [tyakta-arthaḥ api ] (parakṣetrameṁ rahe hue) jñey padārthoṁko choṛatā huā bhī
[parān ākārakarṣī ] vah par padārthoṁmeṁse caitanyake ākāroṁko khīṁcatā hai (arthāt jñeyapadārthoṁke
nimittase honevāle caitanyake ākāroṁko nahīṁ choṛatā) [tucchatām anubhavati na ] isaliye
tucchatāko prāpta nahīṁ hotā
.
bhāvārtha :‘parakṣetrameṁ rahe hue jñey padārthoṁke ākārarūp caitanyake ākār hote haiṁ, unheṁ
yadi maiṁ apanā banāūn̐gā to svakṣetrameṁ hī rahaneke sthān par parakṣetrameṁ bhī vyāpta ho jāūn̐gā’ aisā
mānakar ajñānī ekāntavādī parakṣetrameṁ rahe hue jñey padārthoṁke sāth hī sāth caitanyake ākāroṁko
bhī choṛ detā hai; isaprakār svayaṁ caitanyake ākāroṁse rahit tuccha hotā hai, nāśako prāpta hotā hai
.
aur syādvādī to svakṣetrameṁ rahatā huā, parakṣetrameṁ apane nāstitvako jānatā huā, jñey padārthoṁko
choṛakar bhī caitanyake ākāroṁko nahīṁ choṛatā; isaliye vah tuccha nahīṁ hotā, naṣṭa nahīṁ hotā
.
isaprakār parakṣetrakī apekṣāse nāstitvakā bhaṁg kahā hai.255.
(ab, navaveṁ bhaṁgakā kalaśarūp kāvya kahate haiṁ :)
ślokārtha :[paśuḥ ] paśu arthāt sarvathā ekāntavādī ajñānī, [pūrva-ālambit-

Page 604 of 642
PDF/HTML Page 637 of 675
single page version

(śārdūlavikrīḍit)
arthālambanakāl ev kalayan jñānasya sattvaṁ bahi-
rjñeyālambanalālasen manasā bhrāmyan paśurnaśyati
.
nāstitvaṁ parakālato‘sya kalayan syādvādavedī pun-
stiṣṭhatyātmanikhātanityasahajajñānaikapuṁjībhavan
..257..
bodhya-nāś-samaye jñānasya nāśaṁ vidan ] pūrvālambit jñey padārthoṁke nāśake samay jñānakā bhī nāś
jānatā huā, [na kiñcan api kalayan ] aur isaprakār jñānako kuch bhī (vastu) na jānatā
huā (arthāt jñānavastukā astitva hī nahīṁ mānatā huā), [atyantatucchaḥ ] atyanta tuccha hotā
huā [sīdati ev ] nāśako prāpta hotā hai; [syādvādavedī punaḥ ] aur syādvādakā jñātā to [asya
nij-kālataḥ astitvaṁ kalayan ]
ātmākā nij kālase astitva jānatā huā, [bāhyavastuṣu muhuḥ
bhūtvā vinaśyatsu api ]
bāhya vastueṁ bārambār hokar nāśako prāpta hotī haiṁ, phi ra bhī [pūrṇaḥ tiṣṭhati ]
svayaṁ pūrṇa rahatā hai
.
bhāvārtha :pahale jin jñey padārthoṁko jāne the ve uttar kālameṁ naṣṭa ho gaye; unheṁ dekhakar
ekāntavādī apane jñānakā bhī nāś mānakar ajñānī hotā huā ātmākā nāś karatā hai. aur
syādvādī to, jñey padārthoke naṣṭa hone par bhī, apanā astitva apane kālase hī mānatā huā naṣṭa
nahīṁ hotā
.
isaprakār svakālakī apekṣāse astitvakā bhaṁg kahā hai.256.
(ab, daśaveṁ bhaṁgakā kalaśarūp kāvya kahate haiṁ :)
ślokārtha :[paśuḥ ] paśu arthāt ajñānī ekāntavādī, [artha-ālamban-kāle ev
jñānasya sattvaṁ kalayan ] jñeyapadārthoṁke ālamban kālameṁ hī jñānakā astitva jānatā huā, [bahiḥ
jñey-ālamban-lālasen-manasā bhrāmyan ]
bāhya jñeyoṁke ālambanakī lālasāvāle cittase (bāhar)
bhramaṇ karatā huā [naśyati ] nāśako prāpta hotā hai; [syādvādavedī punaḥ ] aur syādvādakā jñātā
to [parakālataḥ asya nāstitvaṁ kalayan ] par kālase ātmākā nāstitva jānatā huā, [ātma-
nikhāt-nitya-sahaj-jñān-ek-puñjībhavan ]
ātmāmeṁ dr̥rḥatayā rahā huā nitya sahaj jñānake
puṁjarūp vartatā huā [tiṣṭhati ] ṭikatā hai
naṣṭa nahīṁ hotā.
bhāvārtha :ekāntavādī jñeyoṁke ālambanakālameṁ hī jñānakā satpanā jānatā hai, isaliye
jñeyoṁke ālambanameṁ manako lagākar bāhar bhramaṇ karatā huā naṣṭa ho jātā hai. syādvādī to par
jñeyoṁke kālase apane nāstitvako jānatā hai, apane hī kālase apane astitvako jānatā hai;
isaliye jñeyoṁse bhinna aisā jñānake puṁjarūp vartatā huā nāśako prāpta nahīṁ hotā
.
isaprakār parakālakī apekṣāse nāstitvakā bhaṁg kahā hai.257.

Page 605 of 642
PDF/HTML Page 638 of 675
single page version

(śārdūlavikrīḍit)
viśrāntaḥ parabhāvabhāvakalanānnityaṁ bahirvastuṣu
naśyatyev paśuḥ svabhāvamahimanyekāntaniścetanaḥ
sarvasmānniyatasvabhāvabhavanajñānādvibhakto bhavan
syādvādī tu na nāśameti sahajaspaṣṭīkr̥tapratyayaḥ
..258..
(śārdūlavikrīḍit)
adhyāsyātmani sarvabhāvabhavanaṁ śuddhasvabhāvacyutaḥ
sarvatrāpyanivārito gatabhayaḥ svairaṁ paśuḥ krīḍati
.
syādvādī tu viśuddha ev lasati svasya svabhāvaṁ bharā-
dārūḍhaḥ parabhāvabhāvavirahavyālokaniṣkampitaḥ
..259..
1bhavan = astitva; pariṇaman.
(ab, gyārahaveṁ bhaṁgakā kalaśarūp kāvya kahate haiṁ :)
ślokārtha :[paśuḥ ] arthāt ekāntavādī ajñānī, [parabhāv-bhāv-kalanāt ]
parabhāvoṁke 1bhavanako hī jānatā hai (isaprakār parabhāvase hī apanā astitva mānatā hai,)
isaliye [nityaṁ bahiḥ-vastuṣu viśrāntaḥ ] sadā bāhya vastuoṁmeṁ viśrām karatā huā, [svabhāv-
mahimani ekānta-niścetanaḥ ]
(apane) svabhāvakī mahimāmeṁ atyanta niścetan (jaṛ) vartatā
huā, [naśyati ev ] nāśako prāpta hotā hai; [syādvādī tu ] aur syādvādī to [niyat-svabhāv-
bhavan-jñānāt sarvasmāt vibhaktaḥ bhavan ]
(apane) niyat svabhāvake bhavanasvarūp jñānake kāraṇ
sab (parabhāvoṁ) se bhinna vartatā huā, [sahaj-spaṣṭīkr̥t-pratyayaḥ ] jisane sahaj svabhāvakā
pratītirūp jñātr̥tva spaṣṭa
pratyakṣaanubhavarūp kiyā hai aisā hotā huā, [nāśam eti na ]
nāśako prāpta nahīṁ hotā.
bhāvārtha :ekāntavādī parabhāvoṁse hī apanā satpanā mānatā hai, isaliye bāhya
vastuoṁmeṁ viśrām karatā huā, ātmākā nāś karatā hai; aur syādvādī to, jñānabhāv jñeyākār
hone par bhī jñānabhāvakā svabhāvase astitva jānatā huā, ātmākā nāś nahīṁ karatā
.
isaprakār svabhāvakī (apane bhāvakī) apekṣāse astitvakā bhaṁg kahā hai.258.
(ab, bārahaveṁ bhaṁgakā kalaśarūp kāvya kahate haiṁ :)
ślokārtha :[paśuḥ ] paśu arthāt ajñānī ekāntavādī, [sarva-bhāv-bhavanaṁ ātmani

Page 606 of 642
PDF/HTML Page 639 of 675
single page version

(śārdūlavikrīḍit)
prādurbhāvavirāmamudritavahajjñānāṁśanānātmanā
nirjñānātkṣaṇabhaṁgasaṁgapatitaḥ prāyaḥ paśurnaśyati
.
syādvādī tu cidātmanā parimr̥śaṁścidvastu nityoditaṁ
ṭaṁkotkīrṇaghanasvabhāvamahim jñānaṁ bhavan jīvati
..260..
1kṣaṇabhaṁg = kṣaṇ-kṣaṇameṁ hotā huā nāś; kṣaṇabhaṁguratā; anityatā.
adhyāsya śaddha-svabhāv-cyutaḥ ] sarva bhāvarūp bhavanakā ātmāmeṁ adhyās karake (arthāt ātmā sarva
jñey padārthoṁke bhāvarūp hai, aisā mānakar) śuddha svabhāvase cyut hotā huā, [anivāritaḥ sarvatra api
svairaṁ gatabhayaḥ krīḍati ]
kisī parabhāvako śeṣ rakhe binā sarva parabhāvoṁmeṁ svacchandatāpūrvak nirbhayatāse
(niḥśaṁkatayā) krīṛā karatā hai; [syādvādī tu ] aur syādvādī to [svasya svabhāvaṁ bharāt ārūḍhaḥ ]
apane svabhāvameṁ atyanta ārūrḥ hotā huā, [parabhāv-bhāv-virah-vyālok-niṣkampitaḥ ]
parabhāvarūp bhavanake abhāvakī dr̥ṣṭike kāraṇ (arthāt ātmā paradravyoṁke bhāvarūpase nahīṁ hai
aisā
jānatā honese) niṣkampa vartatā huā, [viśuddhaḥ ev lasati ] śuddha hī virājit rahatā hai
.
bhāvārtha :ekāntavādī sarva parabhāvoṁko nijarūp jānakar apane śuddha svabhāvase cyut
hotā huā sarvatra (sarva parabhāvoṁmeṁ) svecchācāritāse niḥśaṁkatayā pravr̥tta hotā hai; aur syādvādī to,
parabhāvoṁko jānatā huā bhī, apane śuddha jñānasvabhāvako sarva parabhāvoṁse bhinna anubhav karatā huā,
śobhit hotā hai
.
isaprakār parabhāvakī apekṣāse nāstitvakā bhaṁg kahā hai.259.
(ab, terahaveṁ bhaṁgakā kalaśarūp kāvya kahate haiṁ :)
ślokārtha :[paśuḥ ] paśu arthāt ekāntavādī ajñānī, [prādurbhāv-virām-mudrit-
vahat-jñān-aṁś-nānā-ātmanā nirjñānāt ] utpād-vyayase lakṣit aise bahate (pariṇamit hote)
hue jñānake aṁśarūp anekātmakatāke dvārā hī (ātmākā) nirṇay arthāt jñān karatā huā,
[kṣaṇabhaṅga-saṁg-patitaḥ ]
1kṣaṇabhaṁgake saṁgameṁ paṛā huā, [prāyaḥ naśyati ] bahulatāse nāśako prāpta
hotā hai, [syādvādī tu ] aur syādvādī to [cid-ātmanā cid-vastu nitya-uditaṁ parimr̥śan ]
caitanyātmakatāke dvārā caitanyavastuko nitya-udit anubhav karatā huā, [ṭaṁkotkīrṇa-ghan-svabhāv-
mahim jñānaṁ bhavan ]
ṭaṁkotkīrṇaghanasvabhāv (ṭaṁkotkīrṇa piṁḍarūp svabhāv) jisakī mahimā hai aise
jñānarūp vartatā huā, [jīvati ] jītā hai
.
bhāvārtha :ekāntavādī jñeyoṁke ākārānusār jñānako utpanna aur naṣṭa hotā huā dekhakar,

Page 607 of 642
PDF/HTML Page 640 of 675
single page version

(śārdūlavikrīḍit)
ṭaṁkotkīrṇaviśuddhabodhavisarākārātmatattvāśayā
vāṁchatyucchaladacchacitpariṇaterbhinnaṁ paśuḥ kiṁcan
.
jñānaṁ nityamanityatāparigame‘pyāsādayatyujjvalaṁ
syādvādī tadanityatāṁ parimr̥śaṁścidvastuvr̥ttikramāt
..261..
anitya paryāyoṁke dvārā ātmāko sarvathā anitya mānatā huā, apaneko naṣṭa karatā hai; aur syādvādī
to, yadyapi jñān jñeyānusār utpanna-vinaṣṭa hotā hai phi ra bhī, caitanyabhāvakā nitya uday anubhav karatā
huā jītā hai
nāśako prāpta nahīṁ hotā.
isaprakār nityatvakā bhaṁg kahā hai.260.
(ab, caudahaveṁ bhaṁgakā kalaśarūp kāvya kahate haiṁ :)
ślokārtha :[paśuḥ ] paśu arthāt ekāntavādī ajñānī, [ṭaṁkotkīrṇa viśuddhabodh-
visar-ākār-ātma-tattva-āśayā ] ṭaṁkotkīrṇa viśuddha jñānake vistārarūp ek-ākār
(sarvathā nitya) ātmatattvakī āśāse, [ucchalat-accha-citpariṇateḥ bhinnaṁ kiñcan
vāñchati ]
uchalatī huī nirmal caitanyapariṇatise bhinna kuch (ātmatattvako) cāhatā hai (kintu
aisā koī ātmatattva hai nahīṁ); [syādvādī ] aur syādvādī to, [cid-vastu-vr̥tti-kramāt tad-
anityatāṁ parimr̥śan ]
caitanyavastukī vr̥ttike (
pariṇatike, paryāyake) kram dvārā usakī
anityatākā anubhav karatā huā, [nityam jñānaṁ anityatā parigame api ujjvalaṁ āsādayati ]
nitya aise jñānako anityatāse vyāpta hone par bhī ujjval (
nirmal) mānatā haianubhav
karatā hai.
bhāvārtha :ekāntavādī jñānako sarvathā ekākārnitya prāpta karanekī vān̐chāse,
utpanna honevālī aur nāś honevālī caitanyapariṇatise pr̥thak kuch jñānako cāhatā hai; parantu
pariṇāmake atirikta koī pr̥thak pariṇāmī to nahīṁ hotā
. syādvādī to yah mānatā hai ki
yadyapi dravyāpekṣāse jñān nitya hai tathāpi kramaśaḥ utpanna honevālī aur naṣṭa honevālī
caitanyapariṇatike kramake kāraṇ jñān anitya bhī hai; aisā hī vastusvabhāv hai
.
isaprakār anityatvakā bhaṁg kahā gayā.261.
‘pūrvokta prakārase anekāṁt, ajñānase mūrḥ jīvoṁko jñānamātra ātmatattva prasiddha kar detā
haisamajhā detā hai’ is arthakā kāvya kahā jātā hai :