गाथार्थ : — [आत्मानम् अजानन्तः ] आत्माको न जानते हुए [परात्मवादिनः ] परको आत्मा कहनेवाले [केचित् मूढाः तु ] कोई मूढ़, मोही, अज्ञानी तो [अध्यवसानं ] अध्यवसानको [तथा च ] और कोई [कर्म ] कर्मको [जीवम् प्ररूपयन्ति ] जीव कहते हैं । [अपरे ] अन्य कोई [अध्यवसानेषु ] अध्यवसानोंमें [तीव्रमन्दानुभागगं ] तीव्रमन्द अनुभागगतको [जीवं मन्यन्ते ] जीव मानते हैं [तथा ] और [अपरे ] दूसरे कोई [नोकर्म अपि च ] नोकर्मको [जीवः इति ] जीव मानते हैं । [अपरे ] अन्य कोई [कर्मणः उदयं ] कर्मके उदयको [जीवम् ] जीव मानते हैं, कोई ‘[यः ] जो [तीव्रत्वमन्दत्वगुणाभ्यां ] तीव्रमन्दतारूप गुणोंसे भेदको प्राप्त होता है [सः ] वह [जीवः भवति ] जीव है’ इसप्रकार [कर्मानुभागम् ] कर्मके अनुभागको [इच्छन्ति ] जीव इच्छते हैं ( – मानते हैं) । [केचित् ] कोई [जीवकर्मोभयं ] जीव और कर्म [द्वे अपि खलु ] दोनों मिले हुएको ही [जीवम् इच्छन्ति ] जीव मानते हैं [तु ] और [अपरे ] अन्य कोई [ कर्मणां संयोगेन ] कर्मके संयोगसे ही [जीवम् इच्छन्ति ] जीव मानते हैं । [एवंविधाः ] इसप्रकारके तथा [बहुविधाः ] अन्य भी अनेक प्रकारके [दुर्मेधसः ] दुर्बुद्धि-