Samaysar (Hindi). Gatha: 43.

< Previous Page   Next Page >


Page 88 of 642
PDF/HTML Page 121 of 675

 

८८
समयसार
[ भगवानश्रीकुन्दकुन्द-
एवंविहा बहुविहा परमप्पाणं वदंति दुम्मेहा
ते ण परमट्ठवादी णिच्छयवादीहिं णिद्दिट्ठा ।।४३।।
आत्मानमजानन्तो मूढास्तु परात्मवादिनः केचित्
जीवमध्यवसानं कर्म च तथा प्ररूपयन्ति ।।३९।।
अपरेऽध्यवसानेषु तीव्रमन्दानुभागगं जीवम्
मन्यन्ते तथाऽपरे नोकर्म चापि जीव इति ।।४०।।
कर्मण उदयं जीवमपरे कर्मानुभागमिच्छन्ति
तीव्रत्वमन्दत्वगुणाभ्यां यः स भवति जीवः ।।४१।।
जीवकर्मोभयं द्वे अपि खलु केचिज्जीवमिच्छन्ति
अपरे संयोगेन तु कर्मणां जीवमिच्छन्ति ।।४२।।
एवंविधा बहुविधाः परमात्मानं वदन्ति दुर्मेधसः
ते न परमार्थवादिनः निश्चयवादिभिर्निर्दिष्टाः ।।४३।।
दुर्बुद्धि यों ही और बहुविध, आतमा परको कहै
वे सर्व नहिं परमार्थवादी ये हि निश्चयविद् कहै ।।४३।।

गाथार्थ :[आत्मानम् अजानन्तः ] आत्माको न जानते हुए [परात्मवादिनः ] परको आत्मा कहनेवाले [केचित् मूढाः तु ] कोई मूढ़, मोही, अज्ञानी तो [अध्यवसानं ] अध्यवसानको [तथा च ] और कोई [कर्म ] कर्मको [जीवम् प्ररूपयन्ति ] जीव कहते हैं [अपरे ] अन्य कोई [अध्यवसानेषु ] अध्यवसानोंमें [तीव्रमन्दानुभागगं ] तीव्रमन्द अनुभागगतको [जीवं मन्यन्ते ] जीव मानते हैं [तथा ] और [अपरे ] दूसरे कोई [नोकर्म अपि च ] नोकर्मको [जीवः इति ] जीव मानते हैं [अपरे ] अन्य कोई [कर्मणः उदयं ] कर्मके उदयको [जीवम् ] जीव मानते हैं, कोई ‘[यः ] जो [तीव्रत्वमन्दत्वगुणाभ्यां ] तीव्रमन्दतारूप गुणोंसे भेदको प्राप्त होता है [सः ] वह [जीवः भवति ] जीव है’ इसप्रकार [कर्मानुभागम् ] कर्मके अनुभागको [इच्छन्ति ] जीव इच्छते हैं (मानते हैं) [केचित् ] कोई [जीवकर्मोभयं ] जीव और कर्म [द्वे अपि खलु ] दोनों मिले हुएको ही [जीवम् इच्छन्ति ] जीव मानते हैं [तु ] और [अपरे ] अन्य कोई [ कर्मणां संयोगेन ] कर्मके संयोगसे ही [जीवम् इच्छन्ति ] जीव मानते हैं [एवंविधाः ] इसप्रकारके तथा [बहुविधाः ] अन्य भी अनेक प्रकारके [दुर्मेधसः ] दुर्बुद्धि-