Samaysar (Hindi). Gatha: 125.

< Previous Page   Next Page >


Page 200 of 642
PDF/HTML Page 233 of 675

 

२००
समयसार
[ भगवानश्रीकुन्दकुन्द-
कोहुवजुत्तो कोहो माणुवजुत्तो य माणमेवादा
माउवजुत्तो माया लोहुवजुत्तो हवदि लोहो ।।१२५।।
न स्वयं बद्धः कर्मणि न स्वयं परिणमते क्रोधादिभिः
यद्येषः तव जीवोऽपरिणामी तदा भवति ।।१२१।।
अपरिणममाने स्वयं जीवे क्रोधादिभिः भावैः
संसारस्याभावः प्रसजति सांख्यसमयो वा ।।१२२।।
पुद्गलकर्म क्रोधो जीवं परिणामयति क्रोधत्वम्
तं स्वयमपरिणममानं कथं नु परिणामयति क्रोधः ।।१२३।।
अथ स्वयमात्मा परिणमते क्रोधभावेन एषा ते बुद्धिः
क्रोधः परिणामयति जीवं क्रोधत्वमिति मिथ्या ।।१२४।।
क्रोधोपयुक्तः क्रोधो मानोपयुक्तश्च मान एवात्मा
मायोपयुक्तो माया लोभोपयुक्तो भवति लोभः ।।१२५।।
क्रोधोपयोगी क्रोध, जीव मानोपयोगी मान है
मायोपयुक्त माया अरु लोभोपयुत लोभ हि बने ।।१२५।।

गाथार्थ :सांख्यमतानुयायी शिष्यके प्रति आचार्य क हते हैं कि भाई ! [एषः ] यह [जीवः ] जीव [कर्मणि ] क र्ममें [स्वयं ] स्वयं [बद्धः न ] नहीं बँधा और [क्रोधादिभिः ] क्रोधादिभावसे [स्वयं ] स्वयं [न परिणमते ] नहीं परिणमता [यदि तव ] यदि तेरा यह मत है [तदा ] तो वह (जीव) [अपरिणामी ] अपरिणामी [भवति ] सिद्ध होता है; और [जीवे ] जीव [स्वयं ] स्वयं [क्रोधादिभिः भावैः ] क्रोधादिभावरूप [अपरिणममाने ] नहीं परिणमता होनेसे, [संसारस्य ] संसारका [अभावः ] अभाव [प्रसजति ] सिद्ध होता है [वा ] अथवा [सांख्यसमयः ] सांख्यमतका प्रसंग आता है

[पुद्गलकर्म क्रोधः ] और पुद्गलक र्म जो क्रोध है वह [जीवं ] जीवको [क्रोधत्वम् ] क्रोधरूप [परिणामयति ] परिणमन कराता है ऐसा तू माने तो यह प्रश्न होता है कि [स्वयम् अपरिणममानं ] स्वयं नहीं परिणमते हुए [तं ] उस जीवको [क्रोधः ] क्रोध [कथं नु ] कैसे [परिणामयति ] परिणमन करा सकता है ? [अथ ] अथवा यदि [आत्मा ] आत्मा [स्वयम् ]