Samaysar (Hindi). Gatha: 157-159.

< Previous Page   Next Page >


Page 252 of 642
PDF/HTML Page 285 of 675

 

२५२
समयसार
[ भगवानश्रीकुन्दकुन्द-
वत्थस्स सेदभावो जह णासेदि मलमेलणासत्तो
मिच्छत्तमलोच्छण्णं तह सम्मत्तं खु णादव्वं ।।१५७।।
वत्थस्स सेदभावो जह णासेदि मलमेलणासत्तो
अण्णाणमलोच्छण्णं तह णाणं होदि णादव्वं ।।१५८।।
वत्थस्स सेदभावो जह णासेदि मलमेलणासत्तो
कसायमलोच्छण्णं तह चारित्तं पि णादव्वं ।।१५९।।
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः
मिथ्यात्वमलावच्छन्नं तथा सम्यक्त्वं खलु ज्ञातव्यम् ।।१५७।।
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः
अज्ञानमलावच्छन्नं तथा ज्ञानं भवति ज्ञातव्यम् ।।१५८।।
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः
कषायमलावच्छन्नं तथा चारित्रमपि ज्ञातव्यम् ।।१५९।।
मलमिलनलिप्त जु नाश पावे, श्वेतपन ज्यों वस्त्रका
मिथ्यात्वमलके लेपसे, सम्यक्त्व त्यों ही जानना ।।१५७।।
मलमिलनलिप्त जु नाश पावे, श्वेतपन ज्यों वस्त्रका
अज्ञानमलके लेपसे, सद्ज्ञान त्यों ही जानना ।।१५८।।
मलमिलनलिप्त जु नाश पावे, श्वेतपन ज्यों वस्त्रका
चारित्र पावे नाश लिप्त कषायमलसे जानना ।।१५९।।

गाथार्थ :[यथा ] जैसे [वस्त्रस्य ] वस्त्रका [श्वेतभावः ] श्वेतभाव [मलमेलनासक्तः ] मैलके मिलनेसे लिप्त होता हुआ [नश्यति ] नष्ट हो जाता हैतिरोभूत हो जाता है, [तथा ] उसीप्रकार [मिथ्यात्वमलावच्छन्नं ] मिथ्यात्वरूपी मैलसे लिप्त होता हुआव्याप्त होता हुआ [सम्यक्त्वं खलु ] सम्यक्त्व वास्तवमें तिरोभूत हो जाता है [ज्ञातव्यम् ] ऐसा जानना चाहिये [यथा ] जैसे [वस्त्रस्य ] वस्त्रका [श्वेतभावः ] श्वेतभाव [मलमेलनासक्तः ] मैलके मिलनसे लिप्त