Samaysar (Hindi). Gatha: 161-163.

< Previous Page   Next Page >


Page 255 of 642
PDF/HTML Page 288 of 675

 

कहानजैनशास्त्रमाला ]
पुण्य-पाप अधिकार
२५५
अथ कर्मणो मोक्षहेतुतिरोधायिभावत्वं दर्शयति
सम्मत्तपडिणिबद्धं मिच्छत्तं जिणवरेहि परिकहियं
तस्सोदयेण जीवो मिच्छादिट्ठि त्ति णादव्वो ।।१६१।।
णाणस्स पडिणिबद्धं अण्णाणं जिणवरेहि परिकहियं
तस्सोदयेण जीवो अण्णाणी होदि णादव्वो ।।१६२।।
चारित्तपडिणिबद्धं कसायं जिणवरेहि परिकहियं
तस्सोदयेण जीवो अचरित्तो होदि णादव्वो ।।१६३।।
सम्यक्त्वप्रतिनिबद्धं मिथ्यात्वं जिनवरैः परिकथितम्
तस्योदयेन जीवो मिथ्यादृष्टिरिति ज्ञातव्यः ।।१६१।।
ज्ञानस्य प्रतिनिबद्धं अज्ञानं जिनवरैः परिकथितम्
तस्योदयेन जीवोऽज्ञानी भवति ज्ञातव्यः ।।१६२।।
चारित्रप्रतिनिबद्धः कषायो जिनवरैः परिकथितः
तस्योदयेन जीवोऽचारित्रो भवति ज्ञातव्यः ।।१६३।।

अब, यह बतलाते हैं कि कर्म मोक्षके कारणके तिरोधायिभावस्वरूप (अर्थात् मिथ्यात्वादिभावस्वरूप ) है :

सम्यक्त्वप्रतिबन्धक करम, मिथ्यात्व जिनवरने कहा
उसके उदयसे जीव मिथ्यात्वी बने यह जानना ।।१६१।।
त्यों ज्ञानप्रतिबन्धक करम, अज्ञान जिनवरने कहा
उसके उदयसे जीव अज्ञानी बने यह जानना ।।१६२।।
चारित्रप्रतिबन्धक करम, जिनने कषायोंको कहा
उसके उदयसे जीव चारित्रहीन हो यह जानना ।।१६३।।

गाथार्थ :[सम्यक्त्वप्रतिनिबद्धं ] सम्यक्त्वको रोक नेवाला [मिथ्यात्वं ] मिथ्यात्व है ऐसा [जिनवरैः ] जिनवरोंने [परिक थितम् ] क हा है; [तस्य उदयेन ] उसके उदयसे [जीवः ] जीव