svayamayamupayogo bibhradātmānamekam .
kr̥tapariṇatirātmārām ev pravr̥ttaḥ ..31..
athaivaṁ darśanajñānacāritrapariṇatasyāsyātmanaḥ kīdrak svarūpasaṁcetanaṁ bhavatītyāvedayannup- saṁharati — ahamekko khalu suddho daṁsaṇaṇāṇamaio sadārūvī .
yahān̐ isī arthakā kalaśarūp kāvya kahate haiṁ : —
ślokārtha : — [iti ] isaprakār pūrvoktarūpase bhāvak bhāv aur jñeyabhāvoṁse bhedajñān hone par [sarvaiḥ anyabhāvaiḥ sah viveke sati ] sarva anyabhāvoṁse jab bhinnatā huī tab [ayaṁ upayogaḥ ] yah upayog [svayaṁ ] svayaṁ hī [ekaṁ ātmānam ] apane ek ātmāko hī [bibhrat ] dhāraṇ karatā huā, [prakaṭitaparamārthaiḥ darśanajñānavr̥ttaiḥ kr̥tapariṇatiḥ ] jinakā paramārtha pragaṭ huā hai aise darśanajñānacāritrase jisane pariṇati kī hai aisā, [ātma-ārāme ev pravr̥ttaḥ ] apane ātmārūpī bāg (krīṛāvan)meṁ hī pravr̥tti karatā hai, anyatra nahīṁ jātā .
bhāvārtha : — sarva paradravyoṁse tathā unase utpanna hue bhāvoṁse jab bhed jānā tab upayogako ramaṇake liye apanā ātmā hī rahā, anya ṭhikānā nahīṁ rahā . isaprakār darśanajñānacāritrake sāth ekarūp huā vah ātmāmeṁ hī ramaṇ karatā hai aisā jānanā .31.
ab, isaprakār darśanajñānacāritrasvarūp pariṇat is ātmāko svarūpakā saṁcetan kaisā hotā hai yah kahate hue ācārya is kathanako sameṭate haiṁ : —
kuch anya vo merā tanik paramāṇumātra nahīṁ are ! ..38..