dyanantapūrvāparībhūtāvayavaikasaṁsaraṇalakṣaṇakriyārūpeṇ krīḍatkarmaiv jīvaḥ karmaṇo‘tiriktatvenānyasya citsvabhāvasya vivecakaiḥ svayamupalabhyamānatvāt . na khalu tīvramandānubhavabhidyamānadurantarāgaras- nirbharādhyavasānasantāno jīvastato‘tiriktatvenānyasya citsvabhāvasya vivecakaiḥ svayamupalabhya- mānatvāt . na khalu navapurāṇāvasthādibheden pravartamānaṁ nokarma jīvaḥ śarīrādatiriktatvenānyasya citsvabhāvasya vivecakaiḥ svayamupalabhyamānatvāt . na khalu viśvamapi puṇyapāparūpeṇākrāman karmavipāko jīvaḥ śubhāśubhabhāvādatiriktatvenānyasya citsvabhāvasya vivecakaiḥ svayamupalabhya- mānatvāt . na khalu sātāsātarūpeṇābhivyāptasamastatīvramandatvaguṇābhyāṁ bhidyamānaḥ karmānubhavo jīvaḥ sukhaduḥkhātiriktatvenānyasya citsvabhāvasya vivecakaiḥ svayamupalabhyamānatvāt . na khalu majjitāv- dubhayātmakatvādātmakarmobhayaṁ jīvaḥ kārtsnyataḥ karmaṇo‘tiriktatvenānyasya citsvabhāvasya vivecakaiḥ upalabhyamān hai arthāt ve caitanyabhāvako pratyakṣa bhinna anubhav karate haiṁ .1. anādi jisakā pūrva avayav hai aur ananta jisakā bhaviṣyakā avayav hai aisī ek saṁsaraṇarūp kriyāke rūpameṁ krīṛā karatā huā karma bhī jīv nahīṁ hai; kyoṁki karmase bhinna anya caitanyabhāvasvarūp jīv bhedajñāniyoṁke dvārā svayaṁ upalabhyamān hai arthāt ve usakā pratyakṣa anubhav karate haiṁ .2. tīvra-manda anubhavase bhedarūp honevāle, duranta rāgarasase bhare hue adhyavasānoṁkī saṁtati bhī jīv nahīṁ hai; kyoṁki us saṁtatise bhinna anya caitanyabhāvarūp jīv bhedajñāniyoṁke dvārā svayaṁ upalabhyamān hai arthāt ve usakā pratyakṣa anubhav karate haiṁ .3. naī-purānī avasthādikake bhedase pravartamān nokarma bhī jīv nahīṁ hai; kyoṁki śarīrase bhinna anya caitanyasvabhāvarūp jīv bhedajñāniyoṁke dvārā svayaṁ upalabhyamān hai arthāt ve use pratyakṣa anubhav karate haiṁ .4. samasta jagatako puṇya-pāparūpase vyāpta karatā karmavipāk bhī jīv nahīṁ hai; kyoṁki śubhāśubh bhāvase bhinna anya caitanyasvabhāvarūp jīv bhedajñāniyoṁke dvārā svayaṁ upalabhyamān hai arthāt ve svayaṁ usakā pratyakṣa anubhav karate haiṁ .5. sātā-asātārūpase vyāpta samasta tīvramandatārūp guṇoṁke dvārā bhedarūp honevālā karmakā anubhav bhī jīv nahīṁ hai; kyoṁki sukh-duḥkhase bhinna anya caitanyasvabhāvarūp jīv bhedajñāniyoṁke dvārā svayaṁ upalabhyamān hai arthāt ve svayaṁ usakā pratyakṣa anubhav karate haiṁ .6. śrīkhaṇḍakī bhān̐ti ubhayātmakarūpase mile hue ātmā aur karma donoṁ milakar bhī jīv nahīṁ haiṁ; kyoṁki sampūrṇatayā karmoṁse bhinna anya caitanyasvabhāvarūp jīv bhedajñāniyoṁke dvārā svayaṁ upalabhyamān haiṁ arthāt ve svayaṁ usakā pratyakṣa anubhav karate haiṁ .7. arthakriyāmeṁ samartha karmakā saṁyog bhī jīv nahīṁ hai kyoṁki, āṭh lakaṛiyoṁke saṁyogase (- palaṁgase) bhinna palaṁg par sonevāle puruṣakī bhāṁti, karmasaṁyogase bhinna anya caitanyasvabhāvarūp jīv bhedajñāniyoṁke dvārā svayaṁ upalabhyamān hai arthāt ve svayaṁ usakā pratyakṣa anubhav karate
92