ih kil svabhāvamātraṁ vastu, svasya bhavanaṁ tu svabhāvaḥ . ten jñānasya bhavanaṁ khalvātmā, dūr ho gayā hai aisā vah bandha, kartākarmakī pravr̥ttikā nimitta jo ajñān usakā nimitta hai .
bhāvārtha : — yah ātmā, jaise apane jñānasvabhāvarūp pariṇamit hotā hai usīprakār jab tak krodhādirūp bhī pariṇamit hotā hai, jñānameṁ aur krodhādimeṁ bhed nahīṁ jānatā, tab tak usake kartākarmakī pravr̥tti hai; krodhādirūp pariṇamit hotā huā vah svayaṁ kartā hai aur krodhādi usakā karma hai . aur anādi ajñānase to kartākarmakī pravr̥tti hai, kartākarmakī pravr̥ttise bandha hai aur us bandhake nimittase ajñān hai; isaprakār anādi santān (pravāh) hai, isaliye usameṁ itaretarāśrayadoṣ bhī nahīṁ ātā .
isaprakār jab tak ātmā krodhādi karmakā kartā hokar pariṇamit hotā hai tab tak kartākarmakī pravr̥tti hai aur tab tak karmakā bandha hotā hai ..69-70..
ab praśna karatā hai ki is kartākarmakī pravr̥ttikā abhāv kab hotā hai ? isakā uttar kahate haiṁ : —
jāne viśeṣāntar, tadā bandhan nahīṁ usako kahā ..71..
gāthārtha : — [yadā ] jab [anen jīven ] yah jīv [ātmanaḥ ] ātmākā [tathā ev ca ] aur [āsravāṇāṁ ] āsravoṁke [viśeṣāntaraṁ ] antar aur bhedako [jñātaṁ bhavati ] jānatā hai [tadā tu ] tab [tasya ] use [bandhaḥ na ] bandha nahīṁ hotā .
ṭīkā : — is jagatameṁ vastu hai vah svabhāvamātra hī hai, aur ‘sva’kā bhavan vah sva-bhāv hai (arthāt apanā jo honā – pariṇamanā so svabhāv hai); isaliye niścayase jñānakā honā – pariṇamanā
132