Samaysar-Hindi (iso15919 transliteration). Gatha: 77.

< Previous Page   Next Page >


Page 145 of 642
PDF/HTML Page 178 of 675

 

kahānajainaśāstramālā ]
kartā-karma adhikār
145
nirvartyaṁ ca vyāpyalakṣaṇaṁ paradravyapariṇāmaṁ karmākurvāṇasya, pudgalakarma jānato‘pi jñāninaḥ pudgalen
sah na kartr̥karmabhāvaḥ
.

svapariṇāmaṁ jānato jīvasya sah pudgalen kartr̥karmabhāvaḥ kiṁ bhavati kiṁ na bhavatīti cet ṇa vi pariṇamadi ṇa giṇhadi uppajjadi ṇa paradavvapajjāe .

ṇāṇī jāṇaṁto vi hu sagapariṇāmaṁ aṇeyavihaṁ ..77.. vyāpyalakṣaṇavālā paradravyapariṇāmasvarūp karma hai, use na karanevāle jñānīko pudgalake sāth kartākarmabhāv nahīṁ hai . bhāvārtha :jīv pudgalakarmako jānatā hai tathāpi use pudgalake sāth kartākarmapanā nahīṁ hai .

sāmānyatayā kartākā karma tīn prakārakā kahā jātā hainirvartya, vikārya aur prāpya . kartāke dvārā, jo pahale na ho aisā navīn kuch utpanna kiyā jāye so kartākā nirvartya karma hai . kartāke dvārā, padārthameṁ vikārparivartan karake jo kuch kiyā jāye vah kartākā vikārya karma hai . kartā, jo nayā utpanna nahīṁ karatā tathā vikār karake bhī nahīṁ karatā, mātra jise prāpta karatā hai vah kartākā prāpya karma hai .

jīv pudgalakarmako navīn utpanna nahīṁ kar sakatā, kyoṁki cetan jaṛako kaise utpanna kar sakatā hai ? isaliye pudgalakarma jīvakā nirvartya karma nahīṁ hai . jīv pudgalameṁ vikār karake use pudgalakarmarūp pariṇaman nahīṁ karā sakatā, kyoṁki cetan jaṛako kaise pariṇamit kar sakatā hai ? isaliye pudgalakarma jīvakā vikārya karma bhī nahīṁ hai . paramārthase jīv pudgalako grahaṇ nahīṁ kar sakatā, kyoṁki amūrtik padārtha mūrtikako kaise grahaṇ kar sakatā hai ? isaliye pudgalakarma jīvakā prāpya karma bhī nahīṁ hai . isaprakār pudgalakarma jīvakā karma nahīṁ hai aur jīv usakā kartā nahīṁ hai . jīvakā svabhāv jñātā hai, isaliye jñānarūp pariṇaman karatā huā svayaṁ pudgalakarmako jānatā hai; isaliye pudgalakarmako jānanevāle aise jīvakā parake sāth kartākarmabhāv kaise ho sakatā hai ? nahīṁ ho sakatā ..76..

ab praśna karatā hai ki apane pariṇāmako jānanevāle aise jīvako pudgalake sāth kartākarmabhāv (kartākarmapanā) hai yā nahīṁ ? usakā uttar kahate haiṁ :

bahubhān̐ti nij pariṇām sab, jñānī puruṣ jānā kare,
paradravyaparyāyoṁ na praṇame, nahiṁ grahe, nahiṁ ūpaje
..77..
19