sah na kartr̥karmabhāvaḥ .
svapariṇāmaṁ jānato jīvasya sah pudgalen kartr̥karmabhāvaḥ kiṁ bhavati kiṁ na bhavatīti cet — ṇa vi pariṇamadi ṇa giṇhadi uppajjadi ṇa paradavvapajjāe .
ṇāṇī jāṇaṁto vi hu sagapariṇāmaṁ aṇeyavihaṁ ..77.. vyāpyalakṣaṇavālā paradravyapariṇāmasvarūp karma hai, use na karanevāle jñānīko pudgalake sāth kartākarmabhāv nahīṁ hai . bhāvārtha : — jīv pudgalakarmako jānatā hai tathāpi use pudgalake sāth kartākarmapanā nahīṁ hai .
sāmānyatayā kartākā karma tīn prakārakā kahā jātā hai — nirvartya, vikārya aur prāpya . kartāke dvārā, jo pahale na ho aisā navīn kuch utpanna kiyā jāye so kartākā nirvartya karma hai . kartāke dvārā, padārthameṁ vikār – parivartan karake jo kuch kiyā jāye vah kartākā vikārya karma hai . kartā, jo nayā utpanna nahīṁ karatā tathā vikār karake bhī nahīṁ karatā, mātra jise prāpta karatā hai vah kartākā prāpya karma hai .
jīv pudgalakarmako navīn utpanna nahīṁ kar sakatā, kyoṁki cetan jaṛako kaise utpanna kar sakatā hai ? isaliye pudgalakarma jīvakā nirvartya karma nahīṁ hai . jīv pudgalameṁ vikār karake use pudgalakarmarūp pariṇaman nahīṁ karā sakatā, kyoṁki cetan jaṛako kaise pariṇamit kar sakatā hai ? isaliye pudgalakarma jīvakā vikārya karma bhī nahīṁ hai . paramārthase jīv pudgalako grahaṇ nahīṁ kar sakatā, kyoṁki amūrtik padārtha mūrtikako kaise grahaṇ kar sakatā hai ? isaliye pudgalakarma jīvakā prāpya karma bhī nahīṁ hai . isaprakār pudgalakarma jīvakā karma nahīṁ hai aur jīv usakā kartā nahīṁ hai . jīvakā svabhāv jñātā hai, isaliye jñānarūp pariṇaman karatā huā svayaṁ pudgalakarmako jānatā hai; isaliye pudgalakarmako jānanevāle aise jīvakā parake sāth kartākarmabhāv kaise ho sakatā hai ? nahīṁ ho sakatā ..76..
ab praśna karatā hai ki apane pariṇāmako jānanevāle aise jīvako pudgalake sāth kartākarmabhāv (kartākarmapanā) hai yā nahīṁ ? usakā uttar kahate haiṁ : —
paradravyaparyāyoṁ na praṇame, nahiṁ grahe, nahiṁ ūpaje ..77..