Samaysar-Hindi (iso15919 transliteration). Gatha: 1.

< Previous Page   Next Page >


Page 5 of 642
PDF/HTML Page 38 of 675

 

kahānajainaśāstramālā ]
pūrvaraṁg
5
ath sūtrāvatār :
vaṁdittu savvasiddhe dhuvamacalamaṇovamaṁ gadiṁ patte .
vocchāmi samayapāhuḍamiṇamo sudakevalībhaṇidaṁ ..1..
vanditvā sarvasiddhān dhruvāmacalāmanaupamyāṁ gatiṁ prāptān .
vakṣyāmi samayaprābhr̥tamidaṁ aho śrutakevalibhaṇitam ..1..

arthāt anubhavanarūp pariṇatikī [paramaviśuddhiḥ ] param viśuddhi (samasta rāgādi vibhāvapariṇati rahit utkr̥ṣṭa nirmalatā) [bhavatu ] ho . kaisī hai yah merī pariṇati ? [parapariṇatihetoḥ mohanāmnaḥ anubhāvāt ] parapariṇatikā kāraṇ jo moh nāmak karma hai, usake anubhāv (udayarūp vipāk) se [aviratam anubhāvya-vyāpti-kalmāṣitāyāḥ ] jo anubhāvya (rāgādi pariṇāmoṁ) kī vyāpti hai usase nirantar kalmāṣit arthāt mailī hai . aur maiṁ kaisā hūn̐ ? [śuddha-cinmātramūrteḥ ] dravyadr̥ṣṭise śuddha caitanyamātra mūrti hūn̐ .

bhāvārtha :ācāryadev kahate haiṁ ki śuddha dravyārthikanayakī dr̥ṣṭise to maiṁ śuddha caitanyamātra mūrti hūn̐ . kintu merī pariṇati mohakarmake udayakā nimitta pā karake mailī hairāgādisvarūp ho rahī hai . isaliye śuddha ātmākī kathanīrūp is samayasār graṁthakī ṭīkā karanekā phal yah cāhatā hūn̐ ki merī pariṇati rāgādi rahit śuddha ho, mere śuddha svarūpakī prāpti ho . maiṁ dūsarā kuch bhī khyāti, lābh, pūjādiknahīṁ cāhatā . isaprakār ācāryane ṭīkā karanekī pratijñāgarbhit usake phalakī prārthanā kī hai ..3..

ab mūlagāthāsūtrakār śrīmadbhagavatkundakundācāryadev granthake prārambhameṁ maṁgalapūrvak pratijñā karate haiṁ

(harigītikā chanda)
dhruv acal aru anupam gati pāye hue sab siddhako
maiṁ vaṁd śrutakevalikathit kahūn̐ samayaprābhr̥tako aho
..1..

gāthārtha :[dhruvām ] dhruv, [acalām ] acal aur [anaupamyāṁ ] anupamin tīn viśeṣaṇoṁse yukta [gatiṁ ] gatiko [prāptān ] prāpta hue [sarvasiddhān ] sarva siddhoṁko [vanditvā ] namaskār karake [aho ] aho ! [śrutakevalibhaṇitam ] śrutakevaliyoṁke dvārā kathit [idaṁ ] yah [samayaprābhr̥tam ] samayasār nāmak prābhr̥t [vakṣyāmi ] kahūn̐gā .