Samaysar-Hindi (iso15919 transliteration).

< Previous Page   Next Page >


Page 53 of 642
PDF/HTML Page 86 of 675

 

kahānajainaśāstramālā ]
pūrvaraṁg
53
karmaṇi nokarmaṇi cāhamityahakaṁ ca karma nokarma .
yāvadeṣā khalu buddhirapratibuddho bhavati tāvat ..19..

yathā sparśarasagandhavarṇādibhāveṣu pr̥thubudhnodarādyākārapariṇatapudgalaskandheṣu ghaṭo‘yamiti, ghaṭe ca sparśarasagandhavarṇādibhāvāḥ pr̥thubudhnodarādyākārapariṇatapudgalaskandhāścāmī iti vastvabhedenānu- bhūtistathā karmaṇi mohādiṣvantaraṁgeṣu nokarmaṇi śarīrādiṣu bahiraṅgeṣu cātmatiraskāriṣu pudgal- pariṇāmeṣvahamityātmani ca karma mohādayo‘ntaraṁgā nokarma śarīrādayo bahiraṅgāścātmatiraskāriṇaḥ pudgalapariṇāmā amī iti vastvabheden yāvantaṁ kālamanubhūtistāvantaṁ kālamātmā bhavatyapratibuddhaḥ . yadā kadācidyathā rūpiṇo darpaṇasya svaparākārāvabhāsinī svacchataiv vahnerauṣṇyaṁ jvālā ca tathā nīrūpasyātmanaḥ svaparākārāvabhāsinī jñātr̥taiv pudgalānāṁ karma nokarma ceti svataḥ parato vā bhedavijñānamūlānubhūtirutpatsyate tadaiv pratibuddho bhaviṣyati .

gāthārtha :[yāvat ] jab tak is ātmākī [karmaṇi ] jñānāvaraṇādi dravyakarma, bhāvakarma [ca ] aur [nokarmaṇi ] śarīrādi nokarmameṁ [ahaṁ ] ‘yah maiṁ hūn̐’ [ca ] aur [ahakaṁ karma nokarma iti ] mujhameṁ (-ātmāmeṁ) ‘yah karma-nokarma haiṁ’[eṣā khalu buddhiḥ ] aisī buddhi hai, [tāvat ] tab tak [apratibuddhaḥ ] yah ātmā apratibuddha [bhavati ] hai .

ṭīkā :jaise sparśa, ras, gaṁdh, varṇa ādi bhāvoṁmeṁ tathā cauṛā tal, baṛā udar ādike ākār pariṇat huye pudgalake skandhoṁmeṁ ‘yah ghaṭ hai’ isaprakār, aur ghaṛemeṁ ‘yah sparśa, ras, gaṁdh, varṇa ādi bhāv tathā cauṛā tal, baṛā udar ādike ākārarūp pariṇat pudgal-skaṁdh haiṁ ’ isaprakār vastuke abhedase anubhūti hotī hai, isīprakār karmamoh ādi antaraṅga (pariṇām) tathā nokarmaśarīrādi bāhya vastuyeṁki jo (sab) pudgalake pariṇām haiṁ aur ātmākā tiraskār karanevāle haiṁunameṁ ‘yah maiṁ hūn̐’ isaprakār aur ātmāmeṁ ‘yah karmamoh ādi antaraṅga tathā nokarmaśarīrādi bahiraṅga, ātma-tiraskārī (ātmākā tiraskār karanevāle) pudgal-pariṇām haiṁ’ isaprakār vastuke abhedase jab tak anubhūti hai tab tak ātmā apratibuddha hai; aur jab kabhī, jaise rūpī darpaṇakī sva-parake ākārakā pratibhās karanevālī svacchatā hī hai aur uṣṇatā tathā jvālā agnikī hai isīprakār arūpī ātmākī to apaneko aur parako jānanevālī jñātr̥tā hī hai aur karma tathā nokarma pudgalake haiṁ, isaprakār svataḥ athavā paropadeśase jisakā mūl bhedavijñān hai aisī anubhūti utpanna hogī tab hī (ātmā) pratibuddha hogā

.