Samaysar-Hindi (iso15919 transliteration). Gatha: 26 Kalash: 23.

< Previous Page   Next Page >


Page 61 of 642
PDF/HTML Page 94 of 675

 

kahānajainaśāstramālā ]
pūrvaraṁg
61
(mālinī)
ayi kathamapi mr̥tvā tattvakautūhalī san
anubhav bhav mūrteḥ pārśvavartī muhūrtam .
pr̥thagath vilasantaṁ svaṁ samālokya yen
tyajasi jhagiti mūrtyā sākamekatvamoham
..23..
athāhāpratibuddhaḥ

jadi jīvo ṇa sarīraṁ titthayarāyariyasaṁthudī cev .

savvā vi havadi micchā teṇ du ādā havadi deho ..26..

ab isī arthakā kalaśarūp kāvya kahate haiṁ :

ślokārtha :[ayi ] ‘ayi’ yah komal sambodhanakā sūcak avyay hai . ācāryadev komal sambodhanase kahate haiṁ ki he bhāī ! tū [katham api ] kisīprakār mahā kaṣṭase athavā [mr̥tvā ] marakar bhī [tattvakautūhalī san ] tattvoṁkā kautūhalī hokar [mūrteḥ muhūrtam pārśvavartī bhav ] is śarīrādi mūrta dravyakā ek muhūrta (do ghaṛī) paṛausī hokar [anubhav ] ātmākā anubhav kar [ath yen ] ki jisase [svaṁ vilasantaṁ ] apane ātmāko vilāsarūp, [pr̥thak ] sarva paradravyoṁse bhinna [samālokya ] dekhakar [mūrtyā sākam ] is śarīrādi mūrtik pudgaladravyake sāth [ekatvamoham ] ekatvake mohako [jhagiti tyajasi ] tū śīghra hī choṛ degā

.

bhāvārtha :yadi yah ātmā do ghaṛī pudgaladravyase bhinna apane śuddha svarūpakā anubhav kare (usameṁ līn ho), parīṣahake āne par bhī ḍige nahīṁ, to ghātiyākarmakā nāś karake, kevalajñān utpanna karake, mokṣako prāpta ho . ātmānubhavakī aisī mahimā hai tab mithyātvakā nāś karake samyagdarśanakī prāpti honā to sugam hai; isaliye śrī guruoṁne pradhānatāse yahī upadeś diyā hai .23.

ab apratibuddha jīv kahatā hai usakī gāthā kahate haiṁ :

jo jīv hoy na deh to ācārya vā tīrtheśakī
mithyā bane stavanā sabhī, so ekatā jīvadehakī !
..26..