tīrthakarakevalipuruṣasya stavanāt .
ṇayarammi vaṇṇide jah ṇa vi raṇṇo vaṇṇaṇā ka dā hodi .
tīrthaṁkar-kevalīpuruṣakā stavan nahīṁ hotā hai, tīrthaṁkar-kevalīpuruṣake guṇoṁkā stavan karanese hī tīrthaṁkar-kevalīpuruṣakā stavan hotā hai ..29..
ab śiṣya praśna karatā hai ki ātmā to śarīrakā adhiṣṭhātā hai, isaliye śarīrake stavanase ātmākā stavan niścayase kyoṁ yukta nahīṁ hai ? usake uttararūp dr̥ṣṭānta sahit gāthā kahate haiṁ : —
tyoṁ dehaguṇake stavanase nahiṁ kevalīguṇ stavan ho ..30..
gāthārtha : — [yathā ] jaise [nagare ] nagarakā [varṇite api ] varṇan karane par bhī [rājñaḥ varṇanā ] rājākā varṇan [na kr̥tā bhavati ] nahīṁ kiyā jātā, isīprakār [dehaguṇe stūyamāne ] śarīrake guṇakā stavan karane par [kevaliguṇāḥ ] kevalīke guṇoṁkā [stutāḥ na bhavanti ] stavan nahīṁ hotā .
ṭīkā : — uparokta arthakā kāvya (ṭīkāmeṁ) kahate haiṁ : —
ślokārtha : — [idaṁ nagaram hi ] yah nagar aisā hai ki jisane [prākār-kavalit
66