Samaysar-Hindi (simplified iso15919 transliteration). Gatha: 5.

< Previous Page   Next Page >


Page 13 of 642
PDF/HTML Page 46 of 675

 

kahānajainashāstramālā ]
pūrvaraṅg
13
kadāchidapi shrutapūrvan, na kadāchidapi parichitapūrvan, na kadāchidapyanubhūtapūrvan cha nirmalavivekālok-
viviktan kevalamekatvam
. at ekatvasya na sulabhatvam .
at evaitadupadarshyate
tan eyattavihattan dāehan appaṇo savihaveṇ .
jadi dāejja pamāṇan chukkejja chhalan ṇa ghettavvan ..5..
tamekatvavibhaktan darshaye‘hamātmanaḥ svavibhaven .
yadi darshayeyan pramāṇan skhaleyan chhalan na gr̥uhītavyam ..5..
anubhavamen āyā hai . isaliye bhinna ātmākā ekatva sulabh nahīn hai .

bhāvārtha :is lokamen samasta jīv sansārarūpī chakrapar charḥakar pañch parāvartanarūp bhramaṇ karate hain . vahān̐ unhen mohakarmodayarūpī pishāchake dvārā jotā jātā hai, isaliye ve viṣhayoṅkī tr̥uṣhṇārūpī dāhase pīṛit hote hain aur us dāhakā ilāj (upāy) indriyoṅke rūpādi viṣhayoṅko jānakar unakī or dauṛate hain; tathā paraspar bhī viṣhayoṅkā hī upadesh karate hain . isaprakār kām tathā bhogakī kathā to ananta bār sunī, parichayamen prāpta kī aur usīkā anubhav kiyā, isaliye vah sulabh hai . kintu sarva paradravyonse bhinna ek chaitanyachamatkārasvarūp apane ātmākī kathākā gnān apaneko to apanese kabhī nahīn huā, aur jinhen vah gnān huā hai unakī kabhī sevā nahīn kī; isaliye usakī kathā na to kabhī sunī, na usakā parichay kiyā aur na usakā anubhav kiyā . isaliye unakī prāpti sulabh nahīn durlabh hai ..4..

ab āchārya kahate hain ki isīliye jīvoṅko us bhinna ātmākā ekatva batalāte hain :

darshāūn̐ ek vibhakta ko, ātmātane nij vibhavase .
darshāūn̐ to karanā pramāṇ, na chhal graho skhalanā bane ..5..

gāthārtha :[tam ] us [ekatvavibhaktan ] ekatvavibhakta ātmāko [ahan ] main [ātmanaḥ ātmāke [svavibhaven ] nij vaibhavase [darshaye ] dikhātā hūn̐; [yadi ] yadi main [darshayeyan ] dikhāūn̐ to [pramāṇan ] pramāṇ (svīkār) karanā, [skhaleyan ] aur yadi kahīn chūk jāūn̐ to [chhalan ] chhal [na ] nahīn [gr̥uhītavyam ] grahaṇ karanā .