Samaysar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 14 of 642
PDF/HTML Page 47 of 675

 

samayasār
[ bhagavānashrīkundakunda-

ih kil sakalodbhāsisyātpadamudritashabdabrahmopāsanajanmā, samastavipakṣhakṣhodakṣhamāti- nistuṣhayuktayavalambanajanmā, nirmalavignānaghanāntarnimagnaparāparaguruprasādīkr̥u tashuddhātmatattvānushāsan- janmā, anavaratasyandisundarānandamudritāmandasamvidātmakasvasamvedanajanmā cha yaḥ kashchanāpi mamātmanaḥ svo vibhavasten samastenāpyayan tamekatvavibhaktamātmānan darshaye‘hamiti baddhavyavasāyo‘smi . kintu yadi darshayeyan tadā svayamev svānubhavapratyakṣheṇ parīkṣhya pramāṇīkartavyam . yadi tu skhaleyan tadā tu na chhalagrahaṇajāgarūkairbhavitavyam .

ṭīkā :āchārya kahate hain ki jo kuchh mere ātmākā nijavaibhav hai, us sabase main is ekatvavibhakta ātmāko dikhāūn̐gā, aisā mainne vyavasāy (udyam, nirṇay) kiyā hai . kaisā hai mere ātmākā nijavaibhav ? is lokamen pragaṭ samasta vastuoṅkā prakāshak aur ‘syāt’ padakī mudrāvālā jo shabdabrahmaarhantakā paramāgamusakī upāsanāse jisakā janma huā hai . (‘syāt’kā artha ‘kathañchit’ hai arthāt kisī prakārasekisī apekṣhāsekahanā . paramāgamako shabdabrahma kahanekā kāraṇ yah hai kiarhantake paramāgamamen sāmānya dharmoṅkevachanagochar samasta dharmoṅkenām āte hain aur vachanase agochar jo visheṣhadharma hain unakā anumān karāyā jātā hai; isaprakār vah sarva vastuoṅkā prakāshak hai, isaliye use sarvavyāpī kahā jātā hai, aur isīlie use shabdabrahma kahate hain .) punaḥ vah nijavaibhav kaisā hai ? samasta vipakṣhaanyavādiyoṅke dvārā gr̥uhīt sarvathā ekāntarūp nayapakṣhake nirākaraṇamen samartha atinistuṣh nirbādh yukti ke avalambanase us nijavaibhavakā janma huā hai , punaḥ vah kaisā hai ? nirmal vignānaghan ātmāmen antarnimagna (antarlīn) paramagurusarvagnadev aur aparagurugaṇadharādikase lekar hamāre guruparyanta, unake prasādarūpase diyā gayā jo shuddhātmatattvakā anugrahapūrvak upadesh usase nijavaibhavakā janma huā hai . punaḥ vah kaisā hai ? nirantar jharatā huāsvādamen ātā huā jo sundar ānanda hai, usakī mudrāse yukta prachurasamvedanarūp svasamvedanase nijavaibhavakā janma huā hai . yon jis-jis prakārase mere gnānakā vaibhav hai us samasta vaibhavase dikhātā hūn̐ . main jo yah dikhāūn̐ to use svayamev apane anubhav- pratyakṣhase parīkṣhā karake pramāṇ karanā; aur yadi kahīn akṣhar, mātrā, alaṅkār, yukti ādi prakaraṇommen chūk jāūn̐ to chhal (doṣh) grahaṇ karanemen sāvadhān mat honā . (shāstrasamudrake bahutase prakaraṇ hain, isalie yahān̐ svasamvedanarūp artha pradhān hai; isalie arthakī parīkṣhā karanī chāhie .)

bhāvārtha :āchārya āgamakā sevan, yuktikā avalamban, par aur apar gurukā upadesh aur svasamvedanyon chār prakārase utpanna hue apane gnānake vaibhavase ekatva-vibhakta shuddha ātmākā svarūp dikhāte hain . he shrotāon ! use apane svasamvedan-pratyakṣhase pramāṇ karo; yadi kahīn kisī prakaraṇamen bhūl jāūn̐ to utane doṣhako grahaṇ mat karanā . kahanekā āshay yah hai ki yahān̐ apanā anubhav pradhān hai; usase shuddha svarūpakā nishchay karo ..5..

14