vyavahāranayo hi sarva evābhūtārthatvādabhūtamarthan pradyotayati, shuddhanay ek ev bhūtārthatvāt bhūtamarthan pradyotayati . tathā hi — yathā prabalapaṅk samvalanatirohitasahajaikāchchhabhāvasya payaso‘nubhavitāraḥ puruṣhāḥ paṅk payasorvivekamakurvanto bahavo‘nachchhamev tadanubhavanti; kechittu svakaravikīrṇak takanipātamātropajanitapaṅk payovivekatayā svapuruṣhakārāvirbhāvitasahajaikāchchha- bhāvatvādachchhamev tadanubhavanti; tathā prabalakarmasamvalanatirohitasahajaikagnāyakabhāvasyātmano‘nubhavitāraḥ puruṣhā ātmakarmaṇorvivekamakurvanto vyavahāravimohitahr̥udayāḥ pradyotamānabhāvavaishvarūpyan tamanubhavanti; bhūtārthadarshinastu svamatinipātitashuddhanayānubodhamātropajanitātmakarmavivekatayā svapuruṣhakārā-
gāthārtha : — [vyavahāraḥ ] vyavahāranay [abhūtārthaḥ ] abhūtārtha hai [tu ] aur [shuddhanayaḥ ] shuddhanay [bhūtārthaḥ ] bhūtārtha hai, aisā [darshitaḥ ] r̥uṣhīshvaronne batāyā hai; [jīvaḥ ] jo jīv [bhūtārthan ] bhūtārthakā [āshritaḥ ] āshray letā hai vah jīv [khalu ] nishchayase (vāstavamen) [samyagdr̥uṣhṭiḥ ] samyagdr̥uṣhṭi [bhavati ] hai .
ṭīkā : — vyavahāranay sab hī abhūtārtha hai, isaliye vah avidyamān, asatya, abhūt arthako pragaṭ karatā hai; shuddhanay ek hī bhūtārtha honese vidyamān, satya, bhūt arthako pragaṭ karatā hai . yah bāt dr̥uṣhṭāntase batalāte hain : — jaise prabal kīchaṛake milanese jisakā sahaj ek nirmalabhāv tirobhūt (āchchhādit) ho gayā hai, aise jalakā anubhav karanevāle puruṣh — jal aur kīchaṛakā vivek na karanevāle (donoṅke bhedako na samajhanevāle) — bahutase to us jalako malin hī anubhavate hain, kintu kitane hī apane hāthase ḍāle huve 1katakaphalake paṛane mātrase utpanna jal-kādavakī vivekatāse, apane puruṣhārtha dvārā āvirbhūt kiye gaye sahaj ek nirmalabhāvapanese, us jalako nirmal hī anubhav karate hain; isīprakār prabal karmoṅke milanese, jisakā sahaj ek gnāyakabhāv tirobhūt ho gayā hai, aise ātmākā anubhav karanevāle puruṣh — ātmā aur karmakā vivek (bhed) na karanevāle, vyavahārase vimohit hr̥udayavāle to, use (ātmāko) jisamen bhāvoṅkī vishvarūpatā (anekarūpatā) pragaṭ hai aisā anubhav karate hain; kintu bhūtārthadarshī (shuddhanayako dekhanevāle) apanī buddhise ḍāle huve shuddhanayake anusār bodh honemātrase utpanna ātma-karmakī vivekatāse, apane puruṣhārtha dvārā āvirbhūt kiye gaye sahaj ek
1. katakaphal=nirmalī; (ek auṣhadhi jisase kīchaṛ nīche baiṭh jātā hai) .