pūrṇagnānaghanasya darshanamih dravyāntarebhyaḥ pr̥uthak .
tanmuktvā navatattvasantatimimāmātmāyameko‘stu naḥ ..6..
chāritrabhāvako prāpta hote hain unhen [eṣhaḥ ] yah vyavahāranay [kiñchit na ] kuchh bhī prayojanavān
nahīn hai .
bhāvārtha : — shuddha svarūpakā gnān, shraddhān tathā ācharaṇ honeke bād ashuddhanay kuchh bhī prayojanakārī nahīn hai .5.
ab nishchay samyaktvakā svarūp kahate hain : —
shlokārtha : — [asya ātmanaḥ ] is ātmāko [yad ih dravyāntarebhyaḥ pr̥uthak darshanam ] anya dravyonse pr̥uthak dekhanā (shraddhān karanā) [etat ev niyamāt samyagdarshanam ] hī niyamase samyagdarshan hai . yah ātmā [vyāptuḥ ] apane guṇ-paryāyommen vyāpta (rahanevālā) hai, aur [shuddhanayataḥ ekatve niyatasya ] shuddhanayase ekatvamen nishchit kiyā gayā hai tathā [pūrṇa-gnān- ghanasya ] pūrṇagnānaghan hai . [cha ] aur [tāvān ayan ātmā ] jitanā samyagdarshan hai utanā hī yah ātmā hai . [tat ] isalie āchārya prārthanā karate hain ki ‘‘[imām nav-tattva-santatin muktvā ] is navatattvakī paripāṭīko chhoṛakar, [ayam ātmā ekaḥ astu naḥ ] yah ātmā ek hī hamen prāpta ho’’ .
bhāvārtha : — sarva svābhāvik tathā naimittik apanī avasthārūp guṇaparyāyabhedommen vyāpanevālā yah ātmā shuddhanayase ekatvamen nishchit kiyā gayā hai — shuddhanayase gnāyakamātra ek-ākār dikhalāyā gayā hai, use sarva anyadravyoṅke aur anyadravyoṅke bhāvonse alag dekhanā, shraddhān karanā so niyamase samyagdarshan hai . vyavahāranay ātmāko anek bhedarūp kahakar samyagdarshanako anek bhedarūp kahatā hai, vahān̐ vyabhichār (doṣh) ātā hai, niyam nahīn rahatā . shuddhanayakī sīmā tak pahun̐chane par vyabhichār nahīn rahatā, isalie niyamarūp hai . shuddhanayake viṣhayabhūt ātmā pūrṇagnānaghan hai — sarva lokālokako jānanevāle gnānasvarūp hai . aise ātmākā shraddhānarūp samyagdarshan hai . yah kahīn pr̥uthak padārtha nahīn hai — ātmākā hī pariṇām hai, isaliye ātmā hī hai . ataḥ jo samyagdarshan hai so ātmā hai, anya nahīn .