Samaysar-Hindi (simplified iso15919 transliteration). Kalash: 6.

< Previous Page   Next Page >


Page 29 of 642
PDF/HTML Page 62 of 675

 

kahānajainashāstramālā ]
pūrvaraṅg
29
(shārdūlavikrīḍit)
ekatve niyatasya shuddhanayato vyāpturyadasyātmanaḥ
pūrṇagnānaghanasya darshanamih dravyāntarebhyaḥ pr̥uthak
.
samyagdarshanametadev niyamādātmā cha tāvānayan
tanmuktvā navatattvasantatimimāmātmāyameko‘stu naḥ
..6..
‘artha’ ko antaraṅgamen avalokan karate hain, usakī shraddhā karate hain tathā usarūp līn hokar
chāritrabhāvako prāpta hote hain unhen [eṣhaḥ ] yah vyavahāranay [kiñchit na ] kuchh bhī prayojanavān
nahīn hai
.

bhāvārtha :shuddha svarūpakā gnān, shraddhān tathā ācharaṇ honeke bād ashuddhanay kuchh bhī prayojanakārī nahīn hai .5.

ab nishchay samyaktvakā svarūp kahate hain :

shlokārtha :[asya ātmanaḥ ] is ātmāko [yad ih dravyāntarebhyaḥ pr̥uthak darshanam ] anya dravyonse pr̥uthak dekhanā (shraddhān karanā) [etat ev niyamāt samyagdarshanam ] hī niyamase samyagdarshan hai . yah ātmā [vyāptuḥ ] apane guṇ-paryāyommen vyāpta (rahanevālā) hai, aur [shuddhanayataḥ ekatve niyatasya ] shuddhanayase ekatvamen nishchit kiyā gayā hai tathā [pūrṇa-gnān- ghanasya ] pūrṇagnānaghan hai . [cha ] aur [tāvān ayan ātmā ] jitanā samyagdarshan hai utanā hī yah ātmā hai . [tat ] isalie āchārya prārthanā karate hain ki ‘‘[imām nav-tattva-santatin muktvā ] is navatattvakī paripāṭīko chhoṛakar, [ayam ātmā ekaḥ astu naḥ ] yah ātmā ek hī hamen prāpta ho’’ .

bhāvārtha :sarva svābhāvik tathā naimittik apanī avasthārūp guṇaparyāyabhedommen vyāpanevālā yah ātmā shuddhanayase ekatvamen nishchit kiyā gayā haishuddhanayase gnāyakamātra ek-ākār dikhalāyā gayā hai, use sarva anyadravyoṅke aur anyadravyoṅke bhāvonse alag dekhanā, shraddhān karanā so niyamase samyagdarshan hai . vyavahāranay ātmāko anek bhedarūp kahakar samyagdarshanako anek bhedarūp kahatā hai, vahān̐ vyabhichār (doṣh) ātā hai, niyam nahīn rahatā . shuddhanayakī sīmā tak pahun̐chane par vyabhichār nahīn rahatā, isalie niyamarūp hai . shuddhanayake viṣhayabhūt ātmā pūrṇagnānaghan haisarva lokālokako jānanevāle gnānasvarūp hai . aise ātmākā shraddhānarūp samyagdarshan hai . yah kahīn pr̥uthak padārtha nahīn haiātmākā hī pariṇām hai, isaliye ātmā hī hai . ataḥ jo samyagdarshan hai so ātmā hai, anya nahīn .