Samaysar-Hindi (simplified iso15919 transliteration). Gatha: 14.

< Previous Page   Next Page >


Page 37 of 642
PDF/HTML Page 70 of 675

 

kahānajainashāstramālā ]
pūrvaraṅg
37
jo passadi appāṇan abaddhapuṭṭhan aṇaṇṇayan ṇiyadan .
avisesamasañjuttan tan suddhaṇayan viyāṇīhi ..14..
yaḥ pashyati ātmānam abaddhaspr̥uṣhṭamananyakan niyatam .
avisheṣhamasanyuktan tan shuddhanayan vijānīhi ..14..

yā khalvabaddhaspr̥uṣhṭasyānanyasya niyatasyāvisheṣhasyāsanyuktasya chātmano‘nubhūtiḥ sa shuddhanayaḥ, sā tvanubhūtirātmaiv; ityātmaik ev pradyotate . kathan yathoditasyātmano‘nubhūtiriti chedbaddha- spr̥uṣhṭatvādīnāmabhūtārthatvāt . tathā hiyathā khalu bisinīpatrasya salilanimagnasya pāriṇāmik bhāvako vah pragaṭ karatā hai) . aur vah, [ekam ] ātmasvabhāvako eksarva bhedabhāvonse (dvaitabhāvonse) rahit ekākārpragaṭ karatā hai, aur [vilīnasaṅkalpavikalpajālan ] jisamen samasta saṅkalpa-vik lpake samūh vilīn ho gaye hain aisā pragaṭ karatā hai . (dravyakarma, bhāvakarma, nokarma ādi pudgaladravyommen apanī kalpanā karanā so saṅkalpa hai, aur gneyoṅke bhedase gnānamen bhed gnāt honā so vikalpa hai .) aisā shuddhanay prakāsharūp hotā hai .10.

us shuddhanayako gāthāsūtrase kahate hain :
anabaddhaspr̥uṣhṭa ananya aru, jo niyat dekhe ātmako .
avisheṣh anasanyukta usako shuddhanay tū jānajo ..14..

gāthārtha :[yaḥ ] jo nay [ātmānam ] ātmāko [abaddhaspr̥uṣhṭam ] bandha rahit aur parake sparshase rahit, [ananyakan ] anyatva rahit, [niyatam ] chalāchalatā rahit, [avisheṣham ] visheṣh rahit, [asanyuktan ] anyake sanyogase rahitaise pāñch bhāvarūpase [pashyati ] dekhatā hai [tan ] use, he shiṣhya ! tū [shuddhanayan ] shuddhanay [vijānīhi ] jān .

ṭīkā :nishchayase abaddha-aspr̥uṣhṭa, ananya, niyat, avisheṣh aur asanyuktaaise ātmākī jo anubhūti so shuddhanay hai, aur vah anubhūti ātmā hī hai; isaprakār ātmā ek hī prakāshamān hai . (shuddhanay, ātmākī anubhūti yā ātmā sab ek hī hain, alag nahīn .) yahān shiṣhya pūchhatā hai ki jaisā ū par kahā hai vaise ātmākī anubhūti kaise ho sakatī hai ? usakā samādhān yah hai :baddhaspr̥uṣhṭatva ādi bhāv abhūtārtha hain, isalie yah anubhūti ho sakatī hai . is bātako dr̥uṣhṭāntase pragaṭ karate hain