Samaysar-Hindi (simplified iso15919 transliteration). Gatha: 15.

< Previous Page   Next Page >


Page 43 of 642
PDF/HTML Page 76 of 675

 

kahānajainashāstramālā ]
pūrvaraṅg
43

jo passadi appāṇan abaddhapuṭṭhan aṇaṇṇamavisesan .

apadesasantamajjhan passadi jiṇasāsaṇan savvan ..15..
yaḥ pashyati ātmānam abaddhaspr̥uṣhṭamananyamavisheṣham .
apadeshasāntamadhyan pashyati jinashāsanan sarvam ..15..

yeyamabaddhaspr̥uṣhṭasyānanyasya niyatasyāvisheṣhasyāsanyuktasya chātmano‘nubhūtiḥ sā khalvakhilasya jinashāsanasyānubhūtiḥ, shrutagnānasya svayamātmatvāt; tato gnānānubhūtirevātmānubhūtiḥ . kintu

ab, ‘shuddhanayake viṣhayabhūt ātmākī anubhūti hī gnānakī anubhūti hai’ isaprakār āgekī gāthākī sūchanāke artharūp kāvya kahate hain :

shlokārtha :[iti ] isaprakār [yā shuddhanayātmikā ātma-anubhūtiḥ ] jo pūrvakathit shuddhanayasvarūp ātmākī anubhūti hai [iyam ev kil gnān-anubhūtiḥ ] vahī vāstavamen gnānakī anubhūti hai [iti buddhvā ] yah jānakar tathā [ātmani ātmānam suniṣhprakampam niveshya ] ātmāmen ātmāko nishchal sthāpit karake, [nityam samantāt ekaḥ avabodh-ghanaḥ asti ] ‘sadā sarva or ek gnānaghan ātmā hai’ isaprakār dekhanā chāhiye .

bhāvārtha :pahale samyagdarshanako pradhān karake kahā thā; ab gnānako mukhya karake kahate hain ki shuddhanayake viṣhayasvarūp ātmākī anubhūti hī samyaggnān hai .13.

ab, is artharūp gāthā kahate hain :

anabaddhaspr̥uṣhṭa, ananya, jo avisheṣh dekhe ātmako,
vo dravya aur ju bhāv, jinashāsan sakal dekhe aho
..15..

gāthārtha :[yaḥ ] jo puruṣh [ātmānam ] ātmāko [abaddhaspr̥uṣhṭam ] abaddhaspr̥uṣhṭa, [ananyam ] ananya, [avisheṣham ] avisheṣh (tathā upalakṣhaṇase niyat aur asanyukta) [pashyati ] dekhatā hai vah [sarvam jinashāsanan ] sarva jinashāsanako [pashyati ] dekhatā hai,ki jo jinashāsan [1apadeshasāntamadhyan ] bāhya dravyashrut tathā abhyantar gnānarūp bhāvashrutavālā hai .

ṭīkā :jo yah abaddhaspr̥uṣhṭa, ananya, niyat, avisheṣh aur asanyukta aise pāñch bhāvasvarūp ātmākī anubhūti hai vah nishchayase samasta jinashāsanakī anubhūti hai, kyoṅki shrutagnān pāṭhāntar : apadesasuttamajjhan .1 apadesh=dravyashrut; sānta = gnānarūp bhāvashrut .