kahānajainashāstramālā ]
pūrvaraṅg
55
ahamedan edamahan ahamedassa mhi atthi mam edan .
aṇṇan jan paradavvan sachchittāchittamissan vā ..20..
āsi mam puvvamedan edassa ahan pi āsi puvvan hi .
hohidi puṇo mamedan edassa ahan pi hossāmi ..21..
eyan tu asabbhūdan ādaviyappan karedi sammūḍho .
bhūdatthan jāṇanto ṇa karedi du tan asammūḍho ..22..
ahametadetadahan ahametasyāsmi asti mamaitat .
anyadyatparadravyan sachittāchittamishran vā ..20..
āsīnmam pūrvametadetasyāhamapyāsan pūrvam .
bhaviṣhyati punarmamaitadetasyāhamapi bhaviṣhyāmi ..21..
etattvasadbhūtamātmavikalpan karoti sammūḍhaḥ .
bhūtārthan jānanna karoti tu tamasammūḍhaḥ ..22..
main ye avaru ye main, main hūn̐ inakā avaru ye hain mere .
jo anya hain par dravya mishra, sachitta agar achitta ve ..20..
merā hī yah thā pūrvamen, main isīkā gatakālamen .
ye hoyagā merā avaru, main isakā hūn̐gā bhāvimen ..21..
ayathārtha ātmavikalpa aisā, mūrḥajīv hi āchare .
bhūtārtha jānanahār gnānī, e vikalpa nahīn kare ..22..
gāthārtha : — [anyat yat paradravyan ] jo puruṣh apanese anya jo paradravya —
[sachittāchittamishran vā ] sachitta strīputrādik, achitta dhanadhānyādik athavā mishra grāmanagarādik hain — unhen yah samajhatā hai ki [ahan etat ] main yah hūn̐, [etat aham ] yah dravya mujh-svarūp hai, [aham etasya asmi ] main isakā hūn̐, [etat mam asti ] yah merā hai, [etat mam pūrvam āsīt ] yah merā pahale thā, [etasya aham api pūrvam āsam ] isakā main bhī pahale thā, [etat mam punaḥ bhaviṣhyati] yah merā bhaviṣhyamen hogā, [aham api etasya bhaviṣhyāmi ] main bhī isakā bhaviṣhyamen