Swami Kartikeyanupreksha-Gujarati (Devanagari transliteration). Gatha: 148-150.

< Previous Page   Next Page >


Page 89 of 297
PDF/HTML Page 113 of 321

 

लोकानुप्रेक्षा ]

[ ८९
बादरपर्याप्तियुताः घनावलिका-असंख्यभागाः तु
किंञ्चिन्न्यूनलोकमात्राः तेजसः वायवः यथाक्रमशः ।।१४७।।

अर्थःअग्निकाय अने वायुकायना बादरपर्याप्ति सहित जीव छे ते यथानुक्रम घनआवलीना असंख्यातमा भाग तथा कंईक न्यून लोकप्रदेशप्रमाण जाणवा.

भावार्थःअग्निकायना जीव घनआवलीना असंख्यातमा भाग तथा वायुकायना कंईक कम लोकप्रदेशप्रमाण छे.

हवे पृथ्वी आदिनी संख्या कहे छेः

पुढवीतोयसरीरा पत्तेया वि य पइट्ठिया इयरा
होंति असंखा सेढी पुण्णापुण्णा य तह य तसा ।।१४८।।
पृथ्वीतोयशरीराः प्रत्येकाः अपि च प्रतिष्ठिताः इतरे
भवन्ति असंख्यातश्रेणयः पर्याप्ताः अपर्याप्ताः च तथा च त्रसाः ।।१४८।।

अर्थःपृथ्वीकायिक, अपकायिक, प्रत्येकवनस्पतिकायिक, सप्रतिष्ठित वा अप्रतिष्ठित अने त्रस ए बधा पर्याप्त-अपर्याप्त जीवो छे ते जुदा जुदा असंख्यात जगत्श्रेणिप्रमाण छे.

बादरलद्धिअपुण्णा असंखलोया हवंति पत्तेया
तह य अपुण्णा सुहुमा पुण्णा वि य संखगुणगुणिया ।।१४९।।
बादरलब्ध्यपर्याप्तकाः असंख्यातलोकाः भवन्ति प्रत्येकाः
तथा च अपूर्णाः सूक्ष्माः पूर्णाः अपि च संख्यातगुणगुणिताः ।।१४९।।

अर्थःप्रत्येक वनस्पतिकाय तथा बादर लब्ध्यपर्याप्तक जीव छे ते असंख्यातलोकप्रमाण छे, ए ज प्रमाणे सूक्ष्म अपर्याप्तक पण असंख्यातलोकप्रमाण छे अने सूक्ष्मपर्याप्तक जीव छे ते संख्यातगुणा छे.

सिद्धा संता अणंता सिद्धाहिंतो अणंतगुणगुणिया
होंति णिगोदा जीवा भागमणंतं अभव्वा य ।।१५०।।