लोकानुप्रेक्षा ]
[ ९१
भाग काळ सुधी ज न थाय ए प्रमाणे अन्य ग्रंथोमां कह्युं छे. बाकीना सर्व जीव निरंतर ऊपजे छे.
हवे जीवोनी संख्या द्वारा अल्प-बहुत्व कहे छेः —
मणुयादो णेरइया णेरइयादो असंखगुणगुणिया ।
सव्वे हवंति देवा पत्तेयवणप्फ दी तत्तो ।।१५३।।
मनुजात् नैरयिकाः नैरयिकात् असंख्यातगुणगुणिताः ।
सर्वे भवन्ति देवाः प्रत्येकवनस्पतयः ततः ।।१५३।।
अर्थः — मनुष्योथी नारकी असंख्यातगुणा छे, नारकीओथी बधा देव असंख्यातगुणा छे अने देवोथी प्रत्येकवनस्पतिजीव असंख्यातगुणा छे.
पंचक्खा चउरक्खा लद्धियपुण्णा तहेव तेयक्खा ।
वेयक्खा वि य कमसो विसेससहिदा हु सव्वसंखाए ।।१५४।।
पञ्चाक्षाः चतुरक्षाः लब्ध्यपर्याप्ताः तथैव त्र्यक्षाः ।
द्वयक्षाः अपि च क्रमशः विशेषसहिताः स्फु टं सर्वसंख्यया ।।१५४।।
अर्थः — पंचेन्द्रियथी चतुरिन्द्रिय, चतुरिन्द्रियथी त्रीन्द्रिय अने त्रीन्द्रियथी बेइन्द्रिय — ए लब्ध्यपर्याप्तकजीव संसंख्या द्वारा अनुक्रमे विशेष अधिक छे. कंईक अधिकने विशेषाधिक कहे छे.
चउरक्खा पंचक्खा वेयक्खा तह य जाण तेयक्खा ।
एदे पज्जत्तिजुदा अहिया अहिया कमेणेव ।।१५५।।
चतुरक्षाः पंञ्चाक्षाः द्वयक्षाः तथा च जानीहि त्र्यक्षाः ।
एते पर्याप्तियुताः अधिकाः अधिकाः क्रमेण एव ।।१५५।।
अर्थः — चतुन्द्रिय, पंचेन्द्रिय, बे इन्द्रिय तेवी ज रीते त्रण इन्द्रिय — ए पर्याप्ति सहित जीवो अनुक्रमथी अधिक अधिक छे एम जाणो.