Swami Kartikeyanupreksha-Gujarati (Devanagari transliteration). Gatha: 160-162.

< Previous Page   Next Page >


Page 93 of 297
PDF/HTML Page 117 of 321

 

लोकानुप्रेक्षा ]

[ ९३
सप्तमनारकेभ्यः असंख्यगुणिताः भवन्ति नैरयिकाः
यावच्च प्रथमं नरकं बहुदुःखा भवन्ति अधोऽधः ।।१५९।।

अर्थःसातमा नरकथी उपर उपर पहेला नरक सुधी जीव असंख्यात असंख्यातगुणा छे अने प्रथम नरकथी मांडी नीचे नीचेना नरकमां घणुं दुःख छे.

कप्पसुरा भावणया विंतरदेवा तहेव जोइसिया
बे होंति असंखगुणा संखगुणा होंति जोइसिया ।।१६०।।
कल्पसुराः भावनकाः व्यन्तरदेवाः तथैव ज्योतिष्काः
द्वौ भवतः असंख्यगुणौ संख्यातगुणाः भवन्ति ज्योतिष्काः ।।१६०।।

अर्थःकल्पवासी देवोथी भवनवासी देव अने व्यंतर देव ए बंने राशि तो असंख्यातगुणा छे तथा ज्योतिषी देव व्यंतर देवोथी संख्यातगुणा छे.

हवे एकेन्द्रियादि जीवोनां उत्कृष्ट आयुष्य त्रण गाथामां कहे छेः

पत्तेयाणं आऊ वाससहस्साणि दह हवे परमं
अंतोमुहुत्तमाऊ साहारणसव्वसुहुमाणं ।।१६१।।
प्रत्येकानां आयुः वर्षसहस्राणि दश भवेत् परमम्
अन्तर्मुहूर्त्तं आयुः साधारणसर्वसूक्ष्माणाम् ।।१६१।।

अर्थःप्रत्येक वनस्पतिनुं उत्कृष्ट आयु दस हजार वर्षनुं छे तथा साधारण सूक्ष्म-बादर, नित्य-इतरनिगोद अने बधाय सूक्ष्म पृथ्वी -अप-तेज-वायुकायिक जीवोनुं उत्कृष्ट आयु अंतर्मुहूर्तनुं छे.

हवे बादर जीवोनुं उत्कृष्ट आयु कहे छेः

बावीससत्तसहसा पुढवीतोयाण आउसं होदि
अग्गीणं तिण्णि दिणा तिण्णि सहस्साणि वाऊणं ।।१६२।।