Swami Kartikeyanupreksha-Gujarati (Devanagari transliteration). Gatha: 182-183.

< Previous Page   Next Page >


Page 102 of 297
PDF/HTML Page 126 of 321

 

१०२ ]

[ स्वामिकार्त्तिकेयानुप्रेक्षा
ज्ञानं भूतविकारं यः मन्यते सः अपि भूतगृहीतव्यः
जीवेन विना ज्ञानं किं केनापि दृश्यते कुत्र ? ।।१८१।।

अर्थःज्ञानने पृथ्वी आदि पांच भूतोनो विकार माने छे ते चार्वाक भूतथी अर्थात् पिशाचथी ग्रहायो छेघेलो छे; कारण के जीव विना ज्ञान क्यांय कोईने कोई ठेकाणे जोवामां आवे छे? क्यांय पण जोवामां आवतुं नथी.

हवे, एमां दूषण दर्शावे छेः

सच्चेयणपच्चक्खं जो जीवं णेव मण्णदे मूढो
सो जीवं ण मुणंतो जीवाभावं कहं कुणदि ।।१८२।।
सच्चेतनप्रत्यक्षं यः जीवं नैव मन्यते मूढः
सः जीवं न जानन् जीवाभावं कथं करोति ।।१८२।।

अर्थःआ जीव, सत्रूप अने चैतन्यरूप स्वसंवेदन प्रत्यक्षप्रमाणथी प्रसिद्ध छे तेने चार्वाक मानतो नथी, पण ते मूर्ख छे. जो जीवने जाणतोमानतो नथी तो ते जीवनो अभाव केवी रीते करे छे?

भावार्थःजे जीवने जाणतो ज नथी ते तेनो अभाव पण कही शके नहीं. अभावने कहेवावाळो पण जीव छे, केम के सद्भाव विना अभाव पण कह्यो जाय नहि.

हवे तेने ज युक्तिपूर्वक जीवनो सद्भाव दर्शावे छेः

जदि ण य हवेदि जीओ तो को वेदेदि सुक्खदुक्खाणि
इंदियविसया सव्वे को वा जाणदि विसेसेण ।।१८३।।
यदि न च भवति जीवः तत् कः वेत्ति सुखदुःखानि
इन्द्रियविषयान् सर्वान् कः वा जानाति विशेषेण ।।१८३।।

अर्थःजो जीव न होय तो पोताने थतां सुख-दुःखने कोण जाणे? तथा इन्द्रियोना स्पर्शादिक विषयो छे ते बधाने विशेषताथी कोण जाणे?