Swami Kartikeyanupreksha-Gujarati (Devanagari transliteration). Gatha: 202-204.

< Previous Page   Next Page >


Page 112 of 297
PDF/HTML Page 136 of 321

 

११२ ]

[ स्वामिकार्त्तिकेयानुप्रेक्षा
हवे अशुद्धता अने शुद्धतानुं कारण कहे छे.
सव्वे कम्मणिबद्धा संसरमाणा अणाइकालम्हि
पच्छा तोडिय बंधं सिद्धा सुद्धा धुवा होंति ।।२०२।।
सर्वे कर्मनिबद्धाः संसरमाणाः अनादिकाले
पश्चात् त्रोटयित्वा बन्धं सिद्धः शुद्धाः ध्रुवाः भवन्ति ।।२०२।।

अर्थःबधाय जीवो अनादिकाळथी कर्मोथी बंधायेला छे, तेथी तेओ संसारमां परिभ्रमण करे छे अने पछी ए कर्मोना बंधनोने तोडी सिद्ध थाय छे त्यारे तेओ शुद्ध अने निश्चळ थाय छे.

हवे जे बंधनथी जीव बंधायेलो छे ते बंधननुं स्वरूप कहे छेः

जो अण्णोण्णपवेसो जीवपएसाण कम्मखंधाणं
सव्वबंधाणं वि लओ सो बंधो होदि जीवस्स ।।२०३।।
यः अन्योन्यप्रवेशः जीवप्रदेशानां कर्मस्कन्धानाम्
सर्वबन्धानां अपि लयः सः बन्धः भवति जीवस्य ।।२०३।।

अर्थःजीवना प्रदेशोनो अने कर्मोना स्कंधोनो परस्पर प्रवेश थवो अर्थात् एकक्षेत्रावगाह संबंध थवो ते जीवने प्रदेशबंध छे अने ते ज प्रकृति, स्थिति तथा अनुभागरूप सर्व बंधनुं पण लय अर्थात् एकरूप होवुं छे.

हवे सर्व द्रव्योमां जीव द्रव्य ज उत्तम-परम तत्त्व छे एम कहे छेः

उत्तमगुणाण धामं सव्वदव्वाण उत्तमं दव्वं
तच्चाण परमतच्चं जीवं जाणेह णिच्छयदो ।।२०४।।
उत्तमगुणानां धाम सर्वद्रव्याणां उत्तमं द्रव्यं
तत्त्वानां परमतत्त्वं जीवं जानीहि निश्चयतः ।।२०४।।