बोधिदुर्लभानुप्रेक्षा ]
[ १५७
अह णीरोओ होदि हु तह वि ण पावेदि जीवियं सुइरं ।
अह चिरकालं जीवदि तो सीलं णेव पावेदि ।।२९३।।
अथ नीरोगः भवति स्फु टं तथापि न प्राप्नोति जीवितं सुचिरम् ।
अथ चिरकालं जीवति तत् शीलं नैव प्राप्नोति ।।२९३।।
अर्थः — अथवा कदाचित् नीरोग पण थाय तो त्यां दीर्घ जीवन अथवा दीर्घायु न पामे; ए पामवुं दुर्लभ छे; अथवा कदाचित् दीर्घ आयु पण पामे तो त्यां शील अर्थात् उत्तम प्रकृति-भद्र-परिणाम न पामे; तेथी सुष्ठु (उत्तम – भद्र – सरळ) स्वभाव पामवो दुर्लभ छे.
अह होदि सीलजुत्तो तह वि ण पावेइ साहुसंसग्गं ।
अह तं पि कह वि पावदि सम्मत्तं तह वि अइदुलहं ।।२९४।।
अथ भवति शीलयुक्तः तथापि न प्राप्नोति साधुसंसर्गम् ।
अथ तमपि कथं अपि प्राप्नोति सम्यक्त्वं तथा अपि अतिदुर्लभम् ।।२९४।।
अर्थः — कदाचित् उत्तमस्वभाव पण पामे तो त्यां साधु पुरुषोनी संगति पामे नहि, अने ते पण कदाचित् पामे तो त्यां सम्यग्दर्शन पामवुं – सत्श्रद्धान थवुं अति दुर्लभ छे.
सम्मत्ते वि य लद्धे चारित्तं णेव गिह्णदे जीवो ।
अह कह वि तं पि गिह्णदि तो पालेदुं ण सक्केदि ।।२९५।।
सम्यक्त्वे अपि च लब्धे चारित्रं नैव गृह्णाति जीवः ।
अथ कथमपि तत् अपि गृह्णाति तत् पालयितुं न शक्नोति ।।२९५।।
अर्थः — कदाचित् सम्यक्त्व पण पामे तो त्यां आ जीव चारित्र ग्रहण करे नहीं, कदाचित् चारित्र पण ग्रहण करे तो तेने निर्दोषपणे पालन करी शके नहि.
रयणत्तये वि लद्धे तिव्वकसायं करेदि जइ जीवो ।
तो दुग्गईसु गच्छदि पणट्ठरयणत्तओ होउं ।।२९६।।