Swami Kartikeyanupreksha-Gujarati (Devanagari transliteration). Gatha: 293-296.

< Previous Page   Next Page >


Page 157 of 297
PDF/HTML Page 181 of 321

 

बोधिदुर्लभानुप्रेक्षा ]

[ १५७
अह णीरोओ होदि हु तह वि ण पावेदि जीवियं सुइरं
अह चिरकालं जीवदि तो सीलं णेव पावेदि ।।२९३।।
अथ नीरोगः भवति स्फु टं तथापि न प्राप्नोति जीवितं सुचिरम्
अथ चिरकालं जीवति तत् शीलं नैव प्राप्नोति ।।२९३।।

अर्थःअथवा कदाचित् नीरोग पण थाय तो त्यां दीर्घ जीवन अथवा दीर्घायु न पामे; ए पामवुं दुर्लभ छे; अथवा कदाचित् दीर्घ आयु पण पामे तो त्यां शील अर्थात् उत्तम प्रकृति-भद्र-परिणाम न पामे; तेथी सुष्ठु (उत्तमभद्रसरळ) स्वभाव पामवो दुर्लभ छे.

अह होदि सीलजुत्तो तह वि ण पावेइ साहुसंसग्गं
अह तं पि कह वि पावदि सम्मत्तं तह वि अइदुलहं ।।२९४।।
अथ भवति शीलयुक्तः तथापि न प्राप्नोति साधुसंसर्गम्
अथ तमपि कथं अपि प्राप्नोति सम्यक्त्वं तथा अपि अतिदुर्लभम् ।।२९४।।

अर्थःकदाचित् उत्तमस्वभाव पण पामे तो त्यां साधु पुरुषोनी संगति पामे नहि, अने ते पण कदाचित् पामे तो त्यां सम्यग्दर्शन पामवुंसत्श्रद्धान थवुं अति दुर्लभ छे.

सम्मत्ते वि य लद्धे चारित्तं णेव गिह्णदे जीवो
अह कह वि तं पि गिह्णदि तो पालेदुं ण सक्केदि ।।२९५।।
सम्यक्त्वे अपि च लब्धे चारित्रं नैव गृह्णाति जीवः
अथ कथमपि तत् अपि गृह्णाति तत् पालयितुं न शक्नोति ।।२९५।।

अर्थःकदाचित् सम्यक्त्व पण पामे तो त्यां आ जीव चारित्र ग्रहण करे नहीं, कदाचित् चारित्र पण ग्रहण करे तो तेने निर्दोषपणे पालन करी शके नहि.

रयणत्तये वि लद्धे तिव्वकसायं करेदि जइ जीवो
तो दुग्गईसु गच्छदि पणट्ठरयणत्तओ होउं ।।२९६।।