Swami Kartikeyanupreksha-Gujarati (Devanagari transliteration). Gatha: 38-39.

< Previous Page   Next Page >


Page 22 of 297
PDF/HTML Page 46 of 321

 

२२ ]

[ स्वामिकार्त्तिकेयानुप्रेक्षा
इत्येवमादिदुःखं यत् नरके सहते एकसमये
तत्सकलं वर्णयितुं न शक्नोति सहस्रजिह्वः अपि ।।३७।।

अर्थःए प्रमाणे पूर्व गाथामां कह्यां तेने मांडीने जे दुःखो ते नरकमां एक काळमां जीव सहन करे छे तेनुं कथन करवाने, जेने हजार जीभ होय ते पण समर्थ थतो नथी.

भावार्थःआ गाथामां नरकनां दुःखोनुं वचन अगोचरपणुं कह्युं छे.

हवे नरकनुं क्षेत्र तथा ए नारकीओना परिणाम दुःखमय ज छे ते कहे छेः

सव्वं पि होदि णरये खेत्तसहावेण दुक्खदं असुहं
कुविदा वि सव्वकालं अण्णोण्णं होंति णेरइया ।।३८।।
सर्वं अपि भवति नरके क्षेत्रस्वभावेन दुःखदं अशुभम्
कुपिताः अपि सर्वकालं अन्योऽन्यं भवन्ति नैरयिकाः ।।३८।।

अर्थःनरकमां क्षेत्रस्वभावथी ज बधुंय दुःखदायक छे. अशुभ छे तथा नारकीजीव सदाकाळ परस्पर क्रुधित छे.

भावार्थःक्षेत्र तो स्वभावथी दुःखरूप छे ज, परंतु नारकी (जीवो) परस्पर क्रोधी थता थका एकबीजाने मारे छे. ए प्रमाणे तेओ निरंतर दुःखी ज रहे छे.

अण्णभवे जो सुयणो सो वि य णरए हणेइ अइकुविदो
एवं तिव्वविवागं बहुकालं विसहदे दुःक्खं ।।३९।।
अन्यभवे यः सुजनः सः अपि च नरके हन्ति अतिकुपितः
एवं तीव्र विपाकं बहुकालं विषहते दुःखम् ।।३९।।

अर्थःपूर्वभवमां जे स्वजनकुटुंबी हतो ते पण आ नरकमां क्रोधी बनीने घात करे छे. ए प्रमाणे तीव्र छे विपाक जेमनो एवां दुःखो घणा काळ सुधी नारकीजीवो सहन करे छे.