Swami Kartikeyanupreksha-Gujarati (Devanagari transliteration). Gatha: 46-47.

< Previous Page   Next Page >


Page 25 of 297
PDF/HTML Page 49 of 321

 

संसारानुप्रेक्षा ]

[ २५
अथ गर्भे अपि च जायते तत्र अपि निवडीकृत-अङ्गप्रत्यङ्गः
विषहते तीव्रं दुःखं निर्गच्छन् अपि योनितः ।।४५।।

अर्थःअथवा गर्भमां ऊपजे तो त्यां पण हस्त-पादादि अंग अने आंगळां आदि प्रत्यंग ए बधा एकठा संकुचित रह्या थका (जीव) दुःख सहे छे अने त्यांथी योनिद्वारे नीकळतां ते तीव्र दुःखने सहन करे छे.

वळी ते केवो थाय, ते कहे छेः

बालो वि पियरचतो परउच्छिट्ठेण वड्ढदे दुहिदो
एवं जायणसीलो गमेदि कालं महादुक्खं ।।४६।।
बालः अपि पितृत्यक्तः परोच्छिष्टेन वर्धते दुःखितः
एवं याचनशीलः गमयति कालं महादुःखम् ।।४६।।

अर्थः गर्भमांथी नीकळ्या पछी बाळ अवस्थामां ज मात- पिता मरी जाय तो दुःखी थतो थको पारकी उच्छिष्ट वडे जीवननिर्वाह करतो तथा मागवानो ज छे स्वभाव जेनो एवो ते, महादुःखे काळ निर्गमन करे छे.

वळी कहे छे के ए बधुं पापनुं फळ छेः

पावेण जणो एसो दुक्कम्मवसेण जायदे सव्वो
पुणरवि करेदि पावं ण य पुण्णं को वि अज्जेदि ।।४७।।
पापेन जनः एषः दुःकर्मवशेन जायते सर्वः
पुनः अपि करोति पापं न च पुण्यं कः अपि अर्जयति ।।४७।।

अर्थःआ लोकना बधा मनुष्यो पापना उदयथी अशातावेदनीय, नीचगोत्र अने अशुभनामआयु आदि दुष्कर्मना वशे एवां दुःखो सहन करे छे तोपण पाछा पाप ज करे छे, पण पूजा, दान, व्रत, तप अने ध्यानादि छे लक्षण जेनुं एवां पुण्यने उपजावता नथी ए मोटुं अज्ञान छे.