Swami Kartikeyanupreksha-Gujarati (Devanagari transliteration). Gatha: 54-56.

< Previous Page   Next Page >


Page 28 of 297
PDF/HTML Page 52 of 321

 

२८ ]

[ स्वामिकार्त्तिकेयानुप्रेक्षा
कस्य अपि दुष्टकलत्रं कस्य अपि दुर्व्यसनव्यसनिकः पुत्रः
कस्य अपि अरिसमबन्धुः कस्य अपि दुहिता अपि दुश्चरिता ।।५३।।

अर्थःआ मनुष्यभवमां कोईने स्त्री दुराचरणी छे, कोईने पुत्र जुगार आदि दुर्व्यसनोमां लवलीन छे, कोईने शत्रु समान कलहकारी भाई छे तो कोईने पुत्री दुराचरणी छे.

कस्स वि मरदि सुपुत्तो कस्स वि महिला विणस्सदे इट्ठा
कस्स वि अग्गिपलित्तं गिहं कुडंबं च डज्झेइ ।।५४।।
कस्य अपि म्रियते सुपुत्रः कस्य अपि महिला विनश्यति इष्टा
कस्य अपि अग्निप्रलिप्तं गृहं कुटुंबं च दह्यते ।।५४।।

अर्थःकोईने तो सारो पुत्र होय ते मरी जाय छे, कोईने इष्ट स्त्री होय ते मरी जाय छे तो कोईने घर-कुटुंब सघळुं अग्नि वडे बळी जाय छे.

एवं मणुयगदीए णाणादुक्खाइं विसहमाणो वि
ण वि धम्मे कुणदि मइं आरंभं णेय परिचयइ ।।५५।।
एवं मनुजगत्यां नानादुःखानि विषहमाणः अपि
न अपि धर्मे करोति मतिं आरम्भं नैव परित्यजति ।।५५।।

अर्थःउपर प्रमाणे मनुष्यगतिमां नाना प्रकारनां दुःखोने सहवा छतां पण आ जीव सद्धर्ममां बुद्धि करतो नथी अने पापारंभने छोडतो नथी.

सधणो वि होदि णिधणो धणहीणो तह य ईसरो होदि
राया वि होदि भिच्चो भिच्चो वि य होदि णरणाहो ।।५६।।
सधनः अपि भवति निर्धनः धनहीनः तथा च ईश्वरः भवति
राजा अपि भवति भृत्यः भृत्यः अपि च भवति नरनाथः ।।५६।।

अर्थःधनवान होय ते निर्धन थई जाय छे, ए ज प्रमाणे निर्धन होय ते इश्वर थई जाय छे. वळी राजा होय ते किंकर थई