संसारानुप्रेक्षा ]
[ ३१
एवं सुष्ठु असारे संसारे दुःखसागरे घोरे ।
किं कुत्र अपि अस्ति सुखं विचार्यमाणं सुनिश्चयतः ।।६२।।
अर्थः — ए प्रमाणे सर्व प्रकारे असार एवा आ दुःखसागररूप भयानक संसारमां निश्चयथी विचार करवामां आवे तो शुं कोई ठेकाणे किंचित् पण सुख छे? अपितु नथी ज.
भावार्थः — चारगतिरूप संसार छे. अने चारे गतिओ दुःखरूप ज छे, तो तेमां सुख क्यां समजवुं?
हवे कहे छे के आ जीव पर्यायबुद्धिवाळो छे. तेथी ते जे योनिमां ऊपजे छे त्यां ज सुख मानी ले छेः —
दुक्कियकम्मवसादो राया वि य असुइकीड़ओ होदि ।
तत्थेव य कुणइ रइं पेक्खह मोहस्स माहप्पं ।।६३।।
दुष्कृतकर्मवशात् राजा अपि च अशुचिकीटकः भवति ।
तत्र एव च करोति रतिं प्रेक्षध्वं मोहस्य माहात्म्यम् ।।६३।।
अर्थः — हे प्राणी! तमे जुओ तो खरा आ मोहनुं माहात्म्य! के पापवश मोटो राजा पण मरीने विष्टाना कीडामां जई उत्पन्न थाय छे अने त्यां ज ते रति माने छे – क्रीडा करे छे.
हवे कहे छे के — आ प्राणीनो एक ज भवमां अनेक संबंध थाय छे.
पुत्तो वि भाउ जाओ सो वि य भाओ वि देवरो होदि ।
माया होदि सवत्ती जणणो वि य होदि भत्तारो ।।६४।।
एयम्मि भवे एदे संबंधा होंति एय-जीवस्स ।
अण्णभवे किं भण्णइ जीवाणं धम्मरहिदाणं ।।६५।। युगलम् ।
पुत्रः अपि भ्राता जातः सः अपि च भ्राता अपि देवरः भवति ।
माता भवति सपत्नी जनकः अपि च भवति भर्ता ।।६४।।