Tattvagyan Tarangini-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 46 of 153
PDF/HTML Page 54 of 161

 

background image
४६ ][ तत्त्वज्ञान-तरंगिणी
में बधा चेतन, अचेतन (पदार्थो)ने जोया अने जाण्या; फक्त
पोताना शुद्ध आत्मस्वरूपने कदी जाण्युं नथी. १३.
लोकज्ञाति श्रुतसुरनृपति श्रेयसां भामिनीनां
यत्यादीनां व्यवहृतिमखिलां ज्ञातवान् प्रायशोऽहं
क्षेत्रादीनामशकलोजगतो वा स्वभावं च शुद्ध
चिद्रूपोऽहं ध्रुवमिति न कदा संसृतौ तीव्रमोहात् ।।१४।।
लोक ज्ञाति तथा शास्त्र सुर नृपतणि,
नीतिरीति जाणी मx सर्व प्राये;
स्त्री, मुनि आदिना अखिल व्यवहारने,
तेम मx जाण्यो मुख्यताये;
क्षेत्र नदी आदि सौ जगत संपूर्णना,
जाणवा भाव हुं बहु य शाणो;
तीव्र मोहे छतां भव विषे हा कदी,
शुद्ध चिद्रूप हुं धा्रुव न जाण्यो. १४.
अर्थ :संसारमां लोक, ज्ञाति, शास्त्र, देव राजा आदिनी
संपति, श्रेय (कल्याण), स्त्री अने मुनिओना समस्त व्यवहारोनुं अथवा
देश, नगर, नदी, पर्वत आदिना भागोनुं, जगतमां स्वभावनुं में घणुं
करीने ज्ञान कर्युं, (मेळव्युं) परंतु तीव्र मोहने लीधे ‘हुं चेतनस्वरूप
आत्मा छुं’ एम खरेखर कदी जाण्युं नहि. १४.
शीतकाले नदीतीरे वर्षाकाले तरोरधः
ग्रीष्मे नगशिरोदेशे स्थितो न स्वे चिदात्मनि ।।१५।।
विहितो विविधोपायैः कायक्लेशो महत्तमः
स्वर्गादिकांक्षया शुद्धं स्वस्वरूपमजानता ।।१६।।
अधीतानि च शास्त्राणि बहुवारमनेकशः
मोहतो न कदा शुद्धचिद्रूपप्रतिपादकं ।।१७।।