Tattvagyan Tarangini-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 27 of 153
PDF/HTML Page 35 of 161

 

background image
adhyāy-3 ][ 27
सर्वोत्तमेंद्रियसुखस्मरणेऽतिकष्टं
यस्योद्धचेतसि स तत्त्वविदां वरिष्ठः
।।१४।।
chakrī £ndrasabhā virājit ahā ! dekhī dayā āvatī,
rāṇī ke shachi sundarāṅgī ratishī, jotān ghār̥uṇā jāgatī;
sarvotkr̥uṣhṭa sukho smarye viṣhayanān āpe smr̥uti duḥkhanī,
chitte e pragaṭāo vivek nar te tattvagna shiromaṇi. 14.
artha :jemanā uchcha chittamān, sabhāmān virājit chakravartī ke
indranī upar dayā āve, rati samānarūp ane atishay guṇayukta temanī
strīo, chakravartīnī paṭarāṇī tathā indranī indrāṇīnī upar aṇagamo
āve tathā sarvottam indriy sukhanā smaraṇathī atyant kaṣhṭa thāy, te
tattvagnānīomān sarvottam chhe. 14.
रम्यं वल्कलपर्णमंदिरकरीरं कांजिकं रामठं
लोहं ग्रावनिषादकुश्रुतमटेद् यावन्न यात्यंबरं
सौधं कल्पतरुं सुधां च तुहिनं स्वर्णं मणिं पंचमं
जैनीवाचमहो तथेंद्रियभवं सौख्यं निजात्मोद्भवं
।।१५।।
(harigīt)
divya vastro mahel surataru ke sudhāā kañchan maṇi,
jinendravāṇī ātmasukhane jyān sudhāī pāmyā nathī;
tyān sudhāī valkal parṇakuṭī karīr kāñjī lohane,
paththar kushruti viṣhayasukh ati ramya lāge lokane. 15.
artha :jem, jyān sudhī jīvane divya vastra, mahel, kalpataru,
amr̥ut, kapūr, suvarṇa, maṇiratna, koyalano svar ane jinendranī
divyavāṇī prāpta thatī nathī; tyān sudhī āshcharyanī vāt chhe ke te valkalane
(jhāḍanī chhālanā vastro), ghāsaparṇanī jhumpaḍī, keraḍā, rākh, hiṅg, loḍhun,
paththar, hāthīno karkash svar ane kushāstrane ramya mānīne tene māṭe bhaṭake