Tattvagyan Tarangini-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 29 of 153
PDF/HTML Page 37 of 161

 

background image
adhyāy-3 ][ 29
artha :ahīn, vāṇīthī, sharīrathī, chittathī shuddha chidrūp hun chhun em
uchchāru, anubhavun, smaraṇ karun; em traṇ prakāre hameshān bhajun. 17.
samyaggnānī shuddha chidrūpanā saddhyānamān kāraṇabhūt koī paṇ
kriyāne pratham bhaje, parantu te dhyānanī siddhi thatān kriyāne tajī de. 18.
अंगस्यावयवैरंगमंगुल्याद्यैः परामृशेत्
मत्याद्यैः शुद्धचिद्रूपावयवैस्तं तथा स्मरेत् ।।१९।।
ज्ञेये दृश्ये यथा स्वे स्वे चित्तं ज्ञातरि दृष्टरि
दद्याच्चेन्ना तथा विंदेत्परं ज्ञानं च दर्शनं ।।२०।।
jyam sharīravayav aṅguli ādithī tan lakṣhāy chhe,
chidaṅg matyādi sugnāne svarup smr̥uti pamāy chhe;
par gneydrashye jan diye man tem jo svarupe dīe,
gnātā tathā draṣhṭā viṣhe to gnān darshan var līe. 19-20
artha :sharīranā āṅgaḷī ādi avayavo vaḍe sharīranun anumān
thāy chhe ane pachhī sparshāy chhe, tem shuddha chidrūpanā avayavo matignān
ādi vaḍe te shuddha chidrūpane smaravun, dhyāvun joīe. 19.
jem manuṣhya potānā gney ane drashyamān chittane joḍe chhe tem jo
te gnātādraṣhṭā evā svamān chitta joḍe, to te utkr̥uṣhṭa gnān ane darshananī
prāpti kare chhe. 20.
उपायभूतमेवात्र शुद्धचिद्रूपलब्धये
यत् किंचित्तत् प्रियं मेऽस्ति तदर्थित्वान्न चापरं ।।२१।।
चिद्रूपः केवलः शुद्ध आनंदात्मेत्यहं स्मरे
मुक्त्यै सर्वज्ञोपदेशः श्लोकार्द्धेन निरूपितः ।।२२।।
hun shuddha chidrūp arthī, sadupāyo badhāā te te chahun,
chhe te ja priy mujane ghāṇā, tethī avar kadī nā chahun;