ॐ
श्रीमद्-योगीन्दुदेव-विरचितः
योगसारः
गुजराती भाषानुवाद सहित
मंगलाचरण
(श्री सिद्धोने नमस्कार)
णिम्मल-झाण-परिट्ठया कम्म-कलंक डहेवि ।
अप्पा लद्धउ जेण परु ते परमप्प णवेवि ।।१।।
निर्मलध्यानप्रतिष्ठिताः कर्मकलंकं दग्ध्वा ।
आत्मा लब्धः येन परः तान् परमात्मनः नत्वा ।।१।।
(दोहरा)
निर्मळ ध्यानारूढ थई, कर्मकलंक खपाय;
थया सिद्ध परमातमा, वंदु ते जिनराय. १
अन्वयार्थः — [निर्मलध्यानप्रतिष्ठिताः] निर्मलध्यानमां स्थित
थया थका [येन] जेणे [कर्मकलंकं दग्ध्वा] कर्मरूपी मलने बाळीने [परः
आत्मा] परमात्माने [लब्धः] प्राप्त कर्यो छे, [तान् परमात्मन्ः नत्वा] ते
परमात्माने नमस्कार करीने. १.
श्री अरहंत भगवानने नमस्कारः —