आत्माने संबोधवा माटे में [एकमनसां] एकाग्रचित्तथी [दोहाः] आ
दोहा [कृताः] रच्या छे. ३.
आवा भयंकर संसारमां जीवने रखडवानुं कारणः —
कालु अणाइ अणाइ जीउ भव - सायरु जि अणंतु ।
मिच्छा - दंसण-मोहियउ णवि सुहदुक्ख जि पत्तु ।।४।।
कालः अनादिः अनादिः जीवः भवसागरः एव अनन्तः ।
मिथ्यादर्शनमोहितः नापि सुखं दुःखमेव प्राप्तवान् ।।४।।
जीव, काळ, संसार आ, कह्या अनादि अनंत;
मिथ्यामति मोहे दुःखी, कदी न सुख लहंत. ४
अन्वयार्थः — [कालः अनादिः] काल अनादि छे, [जीवः
अनादिः] जीव अनादि छे अने [भवसागरः एव अनन्तः] भवसागर
अनंत छे तेमां [मिथ्यादर्शन मोहितः] मिथ्यादर्शनथी मोहित जीव [न
अपि सुखं] सुख तो पाम्यो ज नथी, [दुःखं एव प्राप्तवान्] एकलुं दुःख
ज पाम्यो छे. ४
त्यारे जीव चार गतिमां भमतो केम अटके?
जइ बीहउ चउ-गइ-गमणा तो पर-भाव चएहि ।
अप्पा झायहि णिम्मलउ जिम सिव-सुक्ख लहेहि ।।५।।
यदि भीतः चतुर्गतिगमनात् ततः परभावं त्यज ।
आत्मानं ध्याय निर्मलं यथा शिवसुखं लभसे ।।५।।
चार गति दुःखथी डरे, तो तज सौ परभाव;
शुद्धातम चिंतन करी, ले शिवसुखनो लाभ. ५
अन्वयार्थः — हे जीव! [यदि] जो तुं [चतुर्गतिगमनात्] चार
योगसार
[ ३