anvayārthaḥ — [यदि] jo jīv [व्रतसंयम संयुक्त :] vrat
sanyamathī sanyukta thaīne [निर्मलं आत्मानं] nirmal ātmāne [मन्यते]
jāṇe chhe – anubhave chhe, [तर्हि] to te [लघु] shīghra ja [सिद्धिसुखं] siddhi-
sukhane [प्राप्नोति] pāme chhe; [इति] em [जिननाथस्य उक्तं ] jinanāthanun
kathan chhe. 30.
ātmagnān vinā ekalun vyavahār chāritra vr̥uthā chheḥ —
वढ तव संजमु सीलु जिय ए सव्वई अकयत्थु ।
जांव ण जाणइ इक्क परु सुद्धउ भाउ पवित्तु ।।३१।।
व्रतं तपः संयमः शीलं जीव एतानि सर्वाणि अकृतार्थानि ।
यावत् न ज्ञायते एकः परः शुद्धः भावः पवित्रः ।।३१।।
jyān lagī ek na jāṇiyo, param punit shuddha bhāv;
vrat – tap – sanyam – shīl sahu, phogaṭ jāṇo sāv. 31
anvayārthaḥ — [यावत्] jyān sudhī [एकः परः शुद्धः पवित्रः
भावः] ek param, shuddha, pavitra, shuddha bhāv [न ज्ञायते] jāṇavāmān
āvato nathī; tyān sudhī [जीव] he jīv! [व्रतं तपः संयमः शीलं] vrat,
tap, sanyam ane shīl [एतानि सर्वाणि] e sarva [अकृतार्थानि] akr̥utārtha
chhe (asaphal chhe, vyartha chhe). 31.
puṇya, pāp banne sansār chhe, ātmagnān ja mokṣhanun kāraṇ chhe.
पुण्णिं पावइ सग्ग जिउ पावएं णरय-णिवासु ।
वे छंडिवि अप्पा मुणइ तो लब्भइ सिववासु ।।३२।।
पुण्येन प्राप्नोति स्वर्गं जीवः पापेन नरकनिवासम् ।
द्वे त्यक्त्वा आत्मानं मन्यते ततः लभते शिववासम् ।।३२।।
yogasār
[ 17