जीवा जीवयोः भेदं यः जानाति तेन ज्ञातम् ।
मोक्षस्य कारणं एतत् भण्यते योगिन् योगिभिः भणितम् ।।३८।।
jīv – ajīvanā bhedanun gnān te ja chhe gnān;
kahe yogījan yogī he! mokṣhahetu e jāṇ. 38
anvayārthaḥ — [योगिन्] he yogī! [यः] je [जीवाजीवयोः
भेदं] jīv-ajīvano bhed [जानाति] jāṇe chhe [तेन ज्ञातं] teṇe sarvasva
jāṇyun chhe, [एतत्] ene [मोक्षस्य कारणं] mokṣhanun kāraṇ [भण्यते] kahyun
chhe em [योगिभिः भणितं] yogīshvaroe kahyun chhe. 38.
ātmā kevalagnānasvabhāvī chheḥ —
केवल-णाण-सहाउ सो अप्पा मुणि जीव तुहुं ।
जइ चाहहि सिव-लाहु भणइ जोइ जोइहिं भणिउं ।।३९।।
केवलज्ञानस्वभावः स आत्मा (इति) मन्यस्व जीव त्वम् ।
यदि इच्छसि शिवलाभं भण्यते योगिन् योगिभिः भणितम् ।।३९।।
yogī kahe re jīv tun, jo chāhe shivalābh;
kevalagnānasvabhāvī ā ātmatattvane jāṇ. 39
anvayārthaḥ — [योगिन्] he yogī! [यदि] jo [त्वं] tun [शिव-
लाभं इच्छसि] mokṣha pāmavā chāhato ho to [केवलज्ञानस्वभावः आत्मा सः
जीवः भण्यते] kevalagnānasvabhāvī ātmā chhe tene jīv kahyo chhe [मन्यस्व]
em tun jāṇ, [योगिभिः भणितं] em yogīshvaroe kahyun chhe. 39.
gnānīne darek jagyāe ek ātmā ja dekhāy chheḥ —
को (?) सुसमाहि करउ को अंचउ छोपु-अछोपु करिवि को वंचउ ।
हल सहि कलहु केण समाणउ
जहिं कहिं जोवउ तहिं अप्पाणउ ।।४०।।
yogasār
[ 21