मुढा देवलि देउ णवि णवि सिलि लिप्पइ चित्ति ।
देहा-देवलि देउ जिणु सो बुज्झहि समचित्ति ।।४४।।
मूढ देवालये देवः नैव नैव शिलायां लेप्ये चित्रे ।
देहदेवालये देवः जिनः तं बुध्यस्व समचित्ते ।।४४।।
nathī dev mandir viṣhe, dev na mūrti, chitra;
tan - mandiramān dev jin, samaj thaī samachitta. 44
anvayārthaḥ — [मूढ] he mūḍh! [देवः] dev [देवालये न एव]
devālayamān paṇ nathī, [शिलायां लेप्ये चित्रे न एव] evī rīte koī
patthar, lep ke chitramān paṇ nathī. [जिनः देवः] jinadev to [देहदेवालये]
deh-devālayamān chhe [तं] tene tun [समचित्ते] samachittathī (shāntabhāve)
[बुद्धस्व] jāṇ. 44.
gnānathī ja deh-devālayamān paramātmāne dekhe chheḥ —
तित्थइ देउलि देउ जिणु सव्वु वि कोइ भणेइ ।
देहा-देउलि जो मुणइ स्ते बुहु को वि हवइ ।।४५।।
तीर्थे देवकुले देवः जिनः (इति) सर्वः अपि कश्चित् भणति ।
देहदेवकुले यः मन्यते सः बुधः कः अपि भवति ।।४५।।
tīrtha – mandire jin, lok kathe sahu em;
viralā gnānī jāṇatā, tan – mandiramān dev. 45
anvayārthaḥ — [तीर्थे देवकुले] tīrthamān ane devālayamān [जिनः
देवः] jin dev chhe, em [सर्वः अपि कश्चित्] sarva koī [भणति] kahe
chhe paṇ [यः] je [देहदेवकुले] deh-devālayamān [मन्यते] jinadevane jāṇe
[सः बुधः] evā paṇḍit to [कः अपि भवति] koī viralā ja hoy
chhe. 45.
24 ]
yogīndudevavirachitaḥ