Yogsar Doha-Gujarati (simplified iso15919 transliteration). Yogsar Doha Gatha : 76-108 Gatha: 76-77.

< Previous Page   Next Page >


Page 41 of 58
PDF/HTML Page 51 of 68

 

background image
lakṣhaṇathī paramātmāne jāṇoḥ
बे ते चउ पंच वि णवहं सत्तहं छह पंचाहं
चउगुण-सहियउ सो मुणह एयइं लक्खण जाहं ।।७६।।
द्वित्रिचतुःपञ्चापि नवानां सप्तानां षट् पञ्चानाम्
चतुर्गुणसहितं तं मन्यस्व, एतानि लक्षणानि यस्य ।।७६।।
be, traṇ, chār, ne pāñch, chha, sāt, pāñch ne chār;
nav guṇayut paramātamā, kar tun e nirdhār. 76.
anvayārtha[द्वित्रि चतुः पंच अपि] be, traṇ, chār ane
pāñch, [नवानां सप्तानां षट् पंचानां चतुर्गुणसहितं] nav, sāt, chha, pāñch
ane chār guṇ [यस्य एतानि लक्षणानि] e jenān lakṣhaṇo chhe [तं मन्यस्व]
tene (te ātmāne) jāṇ. 76.
ratnatray nirvāṇanun kāraṇ chheḥ
बे छंडिवि बे-गुण-सहिउ जो अप्पाणि वसेइ
जिणु सामिउ एमंई भणइ लहु णिव्वाणु लहेइ ।।७७।।
द्वौ त्यक्त्वा द्विगुणसहितः यः आत्मनि वसति
जिनः स्वामी एवं भणति लघु निर्वाणं लभते ।।७७।।
be tyāgī be guṇ sahit, je ātamaras līn;
shīghra lahe nirvāṇapad, em kahe prabhu jin. 77.
anvayārtha[द्वौ त्यक्त्वा] rāgadveṣh e beno tyāg karīne
[द्वि गुणसहितः] samyagdarshan, samyaggnān e be guṇothī yukta thaīne
[यः] je [आत्मनि] ātmāmān [वसति] vase chhe te [लघु] shīghra ja
[निर्वाणं लभते] nirvāṇane pāme chhe, [एवं] e pramāṇe [जिन स्वामी
भणति] jinasvāmī kahe chhe. 77.
yogasār
[ 41